한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
परन्तु एतस्य एकीकृतमलजलशुद्धिकरणसाधनेन सह किमपि सम्बन्धः नास्ति इति भाति, परन्तु वस्तुतः तस्य सम्भाव्यः सम्बन्धः अस्ति । सामाजिकविकासप्रक्रियायां पर्यावरणशासनं, भ्रष्टाचारविरोधी च महत्त्वपूर्णाः विषयाः सन्ति ।
एकीकृतं मलजलशुद्धिकरणसाधनं पर्यावरणस्य महत्त्वं रक्षणं च प्रतिनिधियति । औद्योगिकीकरणस्य नगरीकरणस्य च त्वरणेन मलजलस्य निर्वहनस्य समस्या अधिकाधिकं गम्भीरा भवति । एकीकृतमलजलशुद्धिकरणसाधनानाम् उद्भवेन मलजलशुद्धिकरणस्य कुशलं समाधानं प्राप्यते ।
अखण्डतायाः अनुशासनस्य च विषयाः सामाजिकनिष्पक्षता, न्यायः, व्यवस्था च इत्यनेन सह सम्बद्धाः सन्ति । शेङ्ग जिन्कै इत्यस्य प्रकरणं जनानां कृते चेतावनी अस्ति यत् तेषां अखण्डतायाः तलरेखायां अवश्यमेव अटन्तु।
गहनतरस्तरस्य द्वयोः अपि सामाजिकशासनस्य आवश्यकताः प्रतिबिम्बिताः सन्ति । सुसामाजिकशासनस्य कृते ध्वनिव्यवस्थानां प्रभावी कार्यान्वयनस्य च आवश्यकता वर्तते। मलजलस्य उपचारार्थं वैज्ञानिकनियोजनं, कठोरपरिवेक्षणं च आवश्यकं भवति, भ्रष्टाचारविरोधी कृते सुष्ठु पर्यवेक्षणतन्त्रस्य, कठोरदण्डस्य च उपायानां आवश्यकता वर्तते
संसाधनविनियोगस्य विषये अपि तयोः साम्यम् अस्ति । एकीकृतमलजलशुद्धिकरणसाधनेषु निवेशितानां संसाधनानाम् अधिकतमं पर्यावरणलाभं प्राप्तुं तर्कसंगतरूपेण योजनां कृत्वा प्रभावीरूपेण उपयोगः करणीयः। भ्रष्टाचारविरुद्धयुद्धे अखण्डतायाः प्रचारे च सत्तायाः दुरुपयोगः, संसाधनानाम् अपव्ययः च न भवेत् इति कृते सत्तायाः पर्यवेक्षणं, संसाधनानाम् आवंटनं च सावधानीपूर्वकं नियन्त्रयितुं आवश्यकम् अस्ति
तत्सह उभयक्षेत्रेषु जनसहभागिता, निरीक्षणं च महत्त्वपूर्णम् अस्ति । मलजलशुद्धिकरणाय पर्यावरणसंरक्षणस्य विषये जनजागरूकता प्रदूषणस्य पर्यवेक्षणं च उपचारकार्यस्य विकासं प्रवर्धयितुं शक्नोति । अखण्डताविषयेषु जनपरिवेक्षणं जनमतस्य दबावः च भ्रष्टाचारस्य निवारणे सहायकं भवितुम् अर्हति ।
संक्षेपेण, यद्यपि एकीकृतं मलनिकासी-शुद्धिकरण-उपकरणं शेङ्ग-जिनकै-इत्यस्य "द्विगुण-उद्घाटन-"-घटना च उपरिष्टात् भिन्न-क्षेत्रेषु अन्तर्भवति तथापि सामाजिक-शासनस्य बृहत्तर-रूपरेखायाः अन्तः, तेषां सर्वेषां साधारणं लक्ष्यं वर्तते, यत् समाजस्य स्थायि-विकासस्य, निष्पक्षतायाः च प्रवर्धनम् अस्ति न्यायश्च ।