한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
परन्तु अस्य दूरस्थप्रतीतस्य वित्तीयपरिवर्तनस्य पृष्ठतः घरेलुमलजलशुद्धिकरणसाधनैः सह किञ्चित् सम्भाव्यसम्बन्धः अस्ति । पर्यावरणस्य गुणवत्तां सुधारयितुम् एकं महत्त्वपूर्णं साधनं कृत्वा घरेलुमलजलशुद्धिकरणसाधनं तस्य अनुसन्धानविकासस्य, उत्पादनस्य, अनुप्रयोगस्य च वित्तीयसमर्थनात् अविभाज्यम् अस्ति बैंकव्याजदरसमायोजनं वित्तीयनीतिषु परिवर्तनं च प्रासंगिककम्पनीनां वित्तपोषणव्ययस्य पूंजीप्रवाहस्य च परोक्षरूपेण प्रभावं कर्तुं शक्नोति।
यदा बङ्काः व्याजदरेषु कटौतीं कुर्वन्ति तदा निगमऋणव्ययः न्यूनः भवितुम् अर्हति, यस्य अर्थः भवितुम् अर्हति यत् सीवेज-शुद्धिकरण-उपकरण-निर्माण-कम्पनीनां कृते प्रौद्योगिकी-अनुसन्धान-विकास-उपकरण-उन्नयनयोः निवेशार्थं अधिक-निधिः भवितुम् अर्हति नवीनाः प्रौद्योगिकयः उपकरणानि च मलजलशुद्धिकरणस्य दक्षतायां गुणवत्तायां च सुधारं कर्तुं शक्नुवन्ति तथा च पर्यावरणप्रदूषणं न्यूनीकर्तुं शक्नुवन्ति ।
तस्मिन् एव काले वित्तीयविपण्ये परिवर्तनेन उपभोक्तृणां उपभोगव्यवहारः निवेशप्रवृत्तिः च प्रभाविता भवितुम् अर्हति । बैंकव्याजदरकटनस्य सन्दर्भे जनाः पर्यावरणसंरक्षणउद्योगेषु निवेशं कर्तुं अधिकं प्रवृत्ताः भवितुम् अर्हन्ति, यत्र घरेलुमलजलशुद्धिकरणसाधनक्षेत्रं अपि अस्ति एतेन उद्योगाय अधिकवित्तपोषणस्य विकासस्य च अवसराः आगमिष्यन्ति तथा च प्रौद्योगिकी नवीनतां विपण्यप्रतिस्पर्धां च प्रवर्धयिष्यन्ति।
अपरपक्षे स्थूल-आर्थिकदृष्ट्या वित्तीयनीतिसमायोजनस्य उद्देश्यं स्थिर-आर्थिक-वृद्धिं संरचनात्मक-अनुकूलनं च प्रवर्तयितुं भवति । यदा आर्थिकविकासस्य स्थितिः उत्तमः भविष्यति तदा तदनुसारं पर्यावरणसंरक्षणे सर्वकारस्य समाजस्य च निवेशः वर्धते, येन घरेलुमलजलशुद्धिकरणसाधनउद्योगस्य कृते अधिकं अनुकूलं विकासवातावरणं निर्मीयते।
तदतिरिक्तं बैंक-स्टॉकस्य प्रदर्शनं वित्तीय-उद्योगे मार्केट्-विश्वासं, अपेक्षां च प्रतिबिम्बयिष्यति । यदि व्याजदरे कटौती, विपण्यविश्वासवृद्धिः, समग्ररूपेण आर्थिकक्रियाकलापवृद्धिः इत्यादिभिः नीतिभिः बैंक-स्टॉकस्य अनुकूलता भवति तर्हि पर्यावरणसंरक्षण-उद्योगसहिताः विविधाः उद्योगाः तस्मात् लाभं प्राप्नुवन्ति
सारांशतः यद्यपि घरेलुमलजलशुद्धिकरणसाधनं तथा च बैंकव्याजदरकटनम् इत्यादीनि वित्तीयघटनानि भिन्नक्षेत्रेषु भवन्ति तथापि ते जटिला आर्थिकसामाजिकसम्बन्धद्वारा परस्परं सम्बद्धाः सन्ति, परस्परं प्रभावयन्ति च भविष्यस्य आव्हानानां अवसरानां च उत्तमप्रतिक्रियायै एतेषां घटनानां मध्ये आन्तरिकसम्बन्धान् अधिकस्थूलरूपेण व्यापकदृष्ट्या च अवगन्तुं आवश्यकम्।