Shandong Yuanshuilian पर्यावरण अभियांत्रिकी कं, लिमिटेड की आधिकारिक वेबसाइट पर आपका स्वागत है!
अपशिष्टजलशुद्धिकरणसमाधानम्बहुवर्षेभ्यः उद्योगे ध्यानं दत्त्वा नवीनतायाः आग्रहं कुर्वन्तु
राष्ट्रीयपरामर्शहॉटलाइनः : १.13335243056
सम्पर्क करें
Shandong Yuanshuilian पर्यावरण अभियांत्रिकी कं, लि.
मोबाईलः १३३३५२४३०५६
पता: कुइवेन् जिला, वेइफांग शहर, शाडोंग प्रांत
सम्पर्क व्यक्ति : श्री झांग
"मलजलस्य उपचारः तथा आधिकारिकः अनुशासनस्य उल्लङ्घनम् : घटनायाः पृष्ठतः चिन्तनम्" ।

"मलजलस्य उपचारः तथा आधिकारिकः अनुशासनस्य उल्लङ्घनम् : घटनायाः पृष्ठतः चिन्तनम्" ।

समयः २०२४-८-२

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मलनिकासी-उपचारः पर्यावरणस्य रक्षणाय, जनानां स्वास्थ्यं जीवनस्य गुणवत्तां च सुनिश्चित्य भवति । महत्त्वपूर्णसाधनरूपेण एकीकृतमलजलशुद्धिकरणसाधनानाम् विकासे अनुप्रयोगे च महत् महत्त्वम् अस्ति । परन्तु वास्तविकप्रचारे उपयोगे च अनेकानि आव्हानानि अस्य सम्मुखीभवन्ति ।

तकनीकीस्तरस्य एकीकृतमलजलशुद्धिकरणसाधनानाम् कार्यक्षमतायाः कार्यक्षमतायाः च अद्यापि सुधारस्य आवश्यकता वर्तते । केचन उपकरणानि मलजलस्य उपचारे इष्टं प्रभावं प्राप्तुं न शक्नुवन्ति, यस्य परिणामेण मलजलस्य निर्वहनं भवति यत् मानकं न पूरयति तथा च पर्यावरणस्य कृते सम्भाव्यं खतरा भवति अस्य कृते अनुसन्धानविकासयोः निवेशस्य वर्धनं, प्रौद्योगिक्याः निरन्तरसुधारः, उपकरणप्रक्रियाक्षमतायां स्थिरतायां च सुधारः आवश्यकः अस्ति ।

एकीकृतमलजलशुद्धिकरणसाधनानाम् व्यापकप्रयोगं प्रतिबन्धयितुं व्ययविषया अपि अन्यतमः अस्ति । एतेषां यन्त्राणां क्रयणं, स्थापनां, परिपालनं च कर्तुं महतीं पूंजीम् आवश्यकं भवति, यत् केषाञ्चन आर्थिकदृष्ट्या अविकसितक्षेत्राणां वा लघुव्यापाराणां वा कृते असह्यं भवितुम् अर्हति एतदर्थं सर्वकारेण प्रासंगिकनीतयः प्रवर्तयितुं, कतिपयानि अनुदानं समर्थनं च प्रदातुं, तत्सहकालं प्रौद्योगिकी-नवीनीकरणेन उद्यमानाम् व्ययस्य न्यूनीकरणाय प्रोत्साहयितुं च आवश्यकम् अस्ति

प्रबन्धनस्य दृष्ट्या अपि दोषाः सन्ति । केषुचित् क्षेत्रेषु मलजलशुद्धिकरणसाधनानाम् पर्यवेक्षणं पर्याप्तं कठोरं नास्ति, येन केचन कम्पनयः व्ययस्य न्यूनीकरणार्थं अवैधरूपेण कार्यं कुर्वन्ति, येन उपकरणानि सामान्यतया कार्यं कर्तुं असफलाः भवन्ति अस्य कृते उपकरणानां प्रभावी संचालनं सुनिश्चित्य पर्यवेक्षणं सुदृढं कृत्वा ध्वनिप्रबन्धनव्यवस्थां स्थापयितुं आवश्यकम् अस्ति ।

अनुशासनस्य कानूनस्य च गम्भीर उल्लङ्घनस्य कारणेन हू किआङ्गस्य दलात् निष्कासनस्य घटनां दृष्ट्वा सत्तायाः प्रयोगस्य प्रक्रियायां पर्यवेक्षणस्य अभावस्य, सत्तायाः दुरुपयोगस्य च समस्याः प्रतिबिम्बिताः सन्ति। आधिकारिकभ्रष्टाचारः न केवलं जनहितस्य हानिं करोति, अपितु सामाजिकनिष्पक्षतां, न्यायं, सामान्यव्यवस्थां च क्षीणं करोति । एतेन अस्माकं स्मरणमपि भवति यत् कस्मिन् अपि क्षेत्रे सत्तायाः दुरुपयोगं भ्रष्टाचारस्य वृद्धिं च निवारयितुं अस्माभिः पर्यवेक्षणं प्रबन्धनं च सुदृढं कर्तव्यम्।

व्यापकसामाजिकदृष्ट्या, भवेत् तत् मलजलशुद्धिकरणं वा अधिकारिणां अखण्डतानिर्माणं वा, तेषु समग्रसमाजस्य संयुक्तभागीदारी, प्रयत्नाः च आवश्यकाः सन्ति। मलजलशुद्धिकरणस्य विषये जनसामान्यं पर्यावरणजागरूकतां वर्धयेत्, पर्यवेक्षणे च सक्रियरूपेण भागं गृह्णीयात्, येन उद्यमाः, सर्वकाराश्च पर्यावरणसंरक्षणं प्रति अधिकं ध्यानं दातुं प्रोत्साहयन्ति। अधिकारिणां अखण्डतायाः निर्माणे अपि जनसमूहः पर्यवेक्षकभूमिकां निर्वहति, अधिकपारदर्शकं निष्पक्षं च राजनैतिकवातावरणं स्थापयितुं प्रवर्धयेत्।

संक्षेपेण एकीकृतमलजलशुद्धिकरणसाधनानाम् विकासः अनुप्रयोगश्च, अधिकारिणां मध्ये स्वच्छसर्वकारस्य निर्माणं च महत्त्वपूर्णाः पक्षाः सन्ति येषां सामाजिकविकासे अवहेलना कर्तुं न शक्यते। अस्माभिः एतेभ्यः घटनाभ्यः शिक्षितव्यं, प्रासंगिकव्यवस्थासु उपायासु च निरन्तरं सुधारः, सुधारः च कर्तव्यः, सुन्दरं चीनं निर्मातुं, स्थायिविकासं सामाजिकनिष्पक्षं न्यायं च प्राप्तुं च परिश्रमं कर्तव्यम् |.

ऑनलाइन सेवा
सम्पर्क जानकारी

हॉटलाइन

13335243056

कार्यसमय

सोमवासरतः रविवासरपर्यन्तं

QR कोड
अस्तितन्तुःअतिथिवस्त्राणि