한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
निम्नोच्चतायाः अर्थव्यवस्थायाः तीव्रविकासेन नगरे समृद्धिः नवीनता च प्राप्ता । शेन्झेन्-नगरस्य तथा तत्सम्बद्धानां प्रान्तानां नगरानां च सक्रियनियोजनेन ड्रोन्-उड्डयन-उड्डयन-इत्यादिषु क्षेत्रेषु प्रौद्योगिकी-प्रगतिः आर्थिक-वृद्धिः च प्रवर्धिता परन्तु विकासस्य अनुसरणं कुर्वन्तः पारिस्थितिकीसन्तुलनं पर्यावरणसंरक्षणं च प्रति अपि ध्यानं दातव्यम् ।
पर्यावरणसंरक्षणे घरेलुमलजलशुद्धिकरणसाधनानाम् महती भूमिका भवति । जलसंसाधनानाम् गुणवत्तां पारिस्थितिकपर्यावरणस्य स्वास्थ्यं च सुनिश्चित्य एतत् प्रमुखं कडिम् अस्ति । नगरानां विस्तारेण जनसंख्यावृद्ध्या च घरेलुमलजलस्य उत्पादनं निरन्तरं वर्धते । कुशलं मलजलशुद्धिकरणसाधनं मलजलस्य प्रदूषकं प्रभावीरूपेण दूरीकर्तुं, निर्वहनमानकानां पूर्तिं कृत्वा जलं परिवर्तयितुं, प्राकृतिकपर्यावरणस्य प्रदूषणं न्यूनीकर्तुं च शक्नोति
नगरनियोजनविकासप्रक्रियायां न्यूनोच्चतायाः अर्थव्यवस्थायाः विकासः, घरेलुमलजलशुद्धिकरणादिपर्यावरणसंरक्षणसुविधानां निर्माणं च समग्ररूपेण विचारणीयम् एकतः न्यून-उच्च-अर्थव्यवस्थायाः विकासाय विमानस्थानक-सञ्चार-सुविधाः इत्यादयः आधारभूत-संरचनानां समर्थनस्य आवश्यकता वर्तते । एतेषां आधारभूतसंरचनानां निर्माणप्रक्रियायां पर्यावरणसंरक्षणकारकाणां पूर्णतया विचारः करणीयः येन परितः पर्यावरणस्य उपरि अत्यधिकं प्रभावः न भवति अपरपक्षे, घरेलुमलजलशुद्धिकरणसाधनानाम् विन्यासः अपि नगरस्य विकासयोजनया सह समन्वयितः भवेत् यत् वर्धमानस्य मलजलस्य प्रभावीरूपेण उपचारः कर्तुं शक्यते इति सुनिश्चितं भवति।
न्यून-उच्चता-अर्थव्यवस्थायाः, पर्यावरण-संरक्षण-सुविधानां च समन्वितं विकासं प्राप्तुं नीति-मार्गदर्शनं, प्रौद्योगिकी-नवीनीकरणं च सुदृढं कर्तुं आवश्यकम् अस्ति उद्यमाः न्यून-उच्चतायाः आर्थिकक्षेत्रे निवेशं कर्तुं नवीनतां च प्रोत्साहयितुं सर्वकारः प्रासंगिकनीतीः प्रवर्तयितुं शक्नोति, तथैव पर्यावरणसंरक्षणं प्रति ध्यानं दातुं अपि अपेक्षितुं शक्नोति पर्यावरणसंरक्षणप्रौद्योगिक्याः अनुसन्धानविकासविकासयोः निवेशं वर्धयितुं, घरेलुमलजलशुद्धिकरणसाधनानाम् उन्नयनं प्रवर्धयितुं, उपचारदक्षतायां सुधारं कर्तुं, परिचालनव्ययस्य न्यूनीकरणं च।
तदतिरिक्तं सार्वजनिकशिक्षायाः सुदृढीकरणं अपि महत्त्वपूर्णम् अस्ति । निम्न-उच्चता-अर्थव्यवस्थायाः विकासेन आनयन्तः अवसराः, आव्हानाः च जनसमूहः अवगच्छतु, तथैव पर्यावरण-संरक्षणार्थं घरेलु-मलजल-शुद्धिकरण-उपकरणानाम् महत्त्वं च अवगच्छतु |. पर्यावरणसंरक्षणविषये जनजागरूकतां वर्धयन्तु तथा च समग्रसमाजस्य पर्यावरणसंरक्षणे भागं ग्रहीतुं उत्तमं वातावरणं निर्मायन्तु।
संक्षेपेण शेन्झेन्-नगरस्य न्यून-उच्चतायाः अर्थव्यवस्थायाः उदयेन नगरविकासाय नूतनाः गतिः प्राप्ता, तथा च घरेलु-मलजल-शुद्धिकरण-उपकरणानाम् प्रभावी-सञ्चालनं नगरस्य स्थायि-विकासस्य सुनिश्चित्यै आधारः अस्ति एकत्र कार्यं कृत्वा एव आर्थिकविकासस्य पर्यावरणसंरक्षणस्य च विजय-विजय-स्थितिः प्राप्तुं शक्यते ।