한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अनेकपर्यावरणविषयेषु मलजलस्य उपचारः एकः प्रमुखः कडिः अस्ति । यद्यपि अस्माकं विषये जलकृषेः मलजलशुद्धिकरणसाधनानाम् प्रत्यक्षं उल्लेखः न दृश्यते तथापि वस्तुतः सर्वत्र तस्य सम्बन्धः अस्ति । आर्थिकवृद्धिः प्रायः औद्योगिकविस्तारेण सह भवति, प्रजननोद्योगः अपवादः नास्ति । यथा यथा प्रजनन-उद्योगस्य परिमाणं निरन्तरं विस्तारं प्राप्नोति तथा तथा उत्पद्यमानस्य मलजलस्य परिमाणम् अपि वर्धमानम् अस्ति । यदि प्रभावीरूपेण उपचारः न क्रियते तर्हि एतत् मलजलं पर्यावरणस्य महतीं क्षतिं जनयिष्यति, पारिस्थितिकीसन्तुलनं प्रभावितं करिष्यति, मानवस्वास्थ्यं च खतरान् जनयिष्यति ।
पशुपालनस्य अपशिष्टजलस्य हानिः उपेक्षितुं न शक्यते
जलसंवर्धनस्य अपशिष्टजलस्य बृहत् परिमाणेन कार्बनिकपदार्थाः, नाइट्रोजनः, फास्फोरसः इत्यादयः पोषकाः सन्ति, तथैव रोगजनकाः, गुरुधातुः इत्यादयः हानिकारकपदार्थाः अपि सन्ति यदि एते प्रदूषकाः प्रत्यक्षतया उपचारं विना निर्वहन्ति तर्हि प्रथमं जलपिण्डानां यूट्रोफिकेशनं, जलस्य गुणवत्तां दुर्गतिम्, जलजीवानां अस्तित्वं च प्रभावितं करिष्यति शैवाल इत्यादयः प्लवकाः बहुसंख्येन प्रवृद्धाः भविष्यन्ति, जले प्राणवायुः सेवन्ते, येन मत्स्याः अन्ये जलजीवाः प्राणवायुनाभावेन म्रियन्ते
तत्सह मलजलस्य रोगजनकाः संक्रामकरोगाणां प्रसारं जनयितुं शक्नुवन्ति, परितः निवासिनः स्वास्थ्याय च खतरान् जनयितुं शक्नुवन्ति । तदतिरिक्तं मृत्तिकायां जले च गुरुधातु इत्यादीनां हानिकारकपदार्थानाम् सञ्चयः सस्यानां वृद्धिं गुणवत्तां च प्रभावितं करिष्यति, अपि च आहारशृङ्खलाद्वारा मानवशरीरे प्रवेशं करिष्यति, येन मानवस्वास्थ्यस्य सम्भाव्यहानिः भविष्यति
प्रभावी मलनिकासीशुद्धिकरणसाधनं महत्त्वपूर्णम् अस्ति
जलसंवर्धनमलजलस्य कारणेन उत्पद्यमानानां समस्यानां निवारणाय कुशलं मलजलशुद्धिकरणसाधनं अनिवार्यम् अस्ति । एते यन्त्राणि भौतिक-रासायनिक-जैविक-विधिभिः इत्यादिभिः विविधैः पद्धतैः मलजलस्य शुद्धिं कर्तुं शक्नुवन्ति ।
भौतिक उपचारविधयः यथा छाननं, अवसादनम् इत्यादयः मलजलस्य बृहत् लम्बितकणाः, ठोसशुद्धयः च दूरीकर्तुं शक्नुवन्ति । रासायनिकशुद्धिकरणपद्धत्या मलजलस्य हानिकारकपदार्थान् दूरीकर्तुं रासायनिकविक्रियाणां उपयोगः भवति, यथा गुरुधातुनां अवक्षेपणार्थं रसायनानि योजयितुं जैविकचिकित्साविधयः सूक्ष्मजीवानां चयापचयप्रभावानाम् उपयोगेन मलजलस्य कार्बनिकपदार्थस्य विघटनं कृत्वा अहानिकारकपदार्थेषु परिवर्तनं कुर्वन्ति
उन्नत जलकृषी अपशिष्टजलशुद्धिकरणसाधनं न केवलं अपशिष्टजलशुद्धिकरणस्य दक्षतायां गुणवत्तायां च सुधारं कर्तुं शक्नोति, अपितु उपचारव्ययस्य न्यूनीकरणं कर्तुं संसाधनपुनःप्रयोगस्य च साक्षात्कारं कर्तुं शक्नोति। यथा - शुद्धीकृतमलजलस्य उपयोगेन कृषिभूमिसेचनं कर्तुं शक्यते, येन न केवलं जलसम्पदां अपव्ययः न्यूनीकरोति, अपितु कृषिउत्पादनार्थं निश्चितः जलस्रोतः अपि प्राप्यते
पर्यावरणसंरक्षणं आर्थिकविकासश्च परस्परं न भवति
बीजिंग-नगरपालिका-उद्यमानां आर्थिकवृद्धिं प्रति प्रत्यागत्य वयं द्रष्टुं शक्नुमः यत् आर्थिकविकासस्य अर्थः पर्यावरणस्य बलिदानं न भवति । तद्विपरीतम् उचितनियोजनेन प्रौद्योगिकीनवीनीकरणेन च अर्थव्यवस्थायाः पर्यावरणस्य च समन्वितः विकासः प्राप्तुं शक्यते ।
प्रजनन-उद्योगस्य विकासस्य प्रवर्धनस्य प्रक्रियायां उन्नत-मलजल-शुद्धिकरण-उपकरणानाम् आरम्भः न केवलं पर्यावरणस्य रक्षणं कर्तुं शक्नोति, अपितु प्रजनन-उद्योगस्य स्थायि-विकास-क्षमताम् अपि वर्धयितुं शक्नोति उद्यमाः प्रजननदक्षतायां सुधारं कृत्वा प्रजननप्रबन्धनस्य अनुकूलनं कृत्वा व्ययस्य न्यूनीकरणं आर्थिकलाभानां च सुधारं कर्तुं शक्नुवन्ति ।
अस्मिन् क्रमे सर्वकारस्य अपि महत्त्वपूर्णा भूमिका अस्ति । प्रासंगिकनीतिनिर्माणं कृत्वा, उद्यमानाम् पर्यावरण-अनुकूल-प्रौद्योगिकीनां उपकरणानां च स्वीकरणाय प्रोत्साहयित्वा, पर्यवेक्षणं सुदृढं कृत्वा, मलजल-निर्वाहः मानकानां अनुरूपं भवति इति सुनिश्चित्य च सम्पूर्णस्य उद्योगस्य हरित-विकासस्य प्रचारः कर्तुं शक्यते
सततविकासं प्राप्तुं मिलित्वा कार्यं करणम्
संक्षेपेण आर्थिकवृद्धिः पर्यावरणसंरक्षणं च परस्परं पूरकं भवति । वयं केवलं आर्थिकविकासे एव ध्यानं दत्त्वा पर्यावरणसंरक्षणस्य अवहेलनां कर्तुं न शक्नुमः, न च पर्यावरणसंरक्षणस्य कारणेन आर्थिकविकासे बाधां कर्तुं शक्नुमः। समग्रसमाजस्य संयुक्तप्रयत्नेन, प्रौद्योगिकीनवाचारस्य सुदृढीकरणेन, पर्यावरणजागरूकतायाः च उन्नयनेन एव यथार्थतया स्थायिविकासः सम्भवति।
जलकृष्य-उद्योगस्य कृते जल-कृषि-मलजल-शुद्धिकरण-उपकरणानाम् सक्रियरूपेण स्वीकरणं उद्योगस्य स्थायि-विकासस्य एकमात्रः उपायः अस्ति । एतदर्थं न केवलं उद्यमानाम् सचेतनकार्याणि, अपितु सर्वकारीयमार्गदर्शनं समर्थनं च, तथैव जनपरिवेक्षणं, सहभागिता च आवश्यकी भवति । वयं मिलित्वा उत्तमं पारिस्थितिकीवातावरणं, अर्थव्यवस्थायाः समृद्धं भविष्यं च निर्मातुं कार्यं कुर्मः।