한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एतेषु उपकरणेषु उन्नतप्रौद्योगिक्याः प्रक्रियाणां च उपयोगः भवति येन मलजलस्य हानिकारकपदार्थाः अशुद्धिः च प्रभावीरूपेण दूरीकर्तुं शक्यते । उदाहरणार्थं जैविक-उपचार-प्रौद्योगिकी सूक्ष्मजीवानां क्रियायाः माध्यमेन कार्बनिक-प्रदूषकाणां विघटनं कृत्वा अहानिकारक-पदार्थेषु भवति;
विभिन्नपरिदृश्यानां कृते विभिन्नप्रकारस्य घरेलुमलजलशुद्धिकरणसाधनं उपयुक्तम् अस्ति । लघुसाधनं ग्रामीणक्षेत्रेषु विकीर्णेषु च आवासीयक्षेत्रेषु उपयुक्तं भवति तथा च तुल्यकालिकरूपेण लघुमलजलशुद्धिकरणस्य आवश्यकतां पूरयितुं शक्नोति यदा तु नगरीयमलजलशुद्धिकरणसंस्थानेषु बृहत्साधनानाम् उपयोगः प्रायः घरेलुमलजलस्य बृहत्मात्रायां उपचारार्थं भवति
व्यावहारिकप्रयोगेषु घरेलुमलजलशुद्धिकरणसाधनानाम् संचालनप्रभावः बहुभिः कारकैः प्रभावितः भवति । सर्वप्रथमं मलजलस्य गुणवत्ता, परिमाणं च प्रमुखकारकाः सन्ति । विभिन्नप्रदेशैः भिन्नैः जीवनाभ्यासैः च उत्पादितस्य मलजलस्य रचनायां प्रवाहस्य च दरस्य भेदाः सन्ति, यस्मात् उपकरणानां दृढं अनुकूलनक्षमता, प्रसंस्करणक्षमता च आवश्यकी भवति द्वितीयं, उपकरणानां स्थापना, अनुरक्षणं, प्रबन्धनस्तरः अपि तस्य परिचालनप्रभावेन सेवाजीवनेन च प्रत्यक्षतया सम्बद्धः अस्ति ।
विज्ञानस्य प्रौद्योगिक्याः च निरन्तरं उन्नतिं कृत्वा घरेलुमलजलशुद्धिकरणसाधनमपि निरन्तरं नवीनतां विकसितं च भवति । बुद्धिमान् स्वचालितप्रौद्योगिक्याः अनुप्रयोगेन उपकरणानां संचालनं अधिकं स्थिरं कुशलं च भवति, तथैव श्रमव्ययस्य न्यूनीकरणं भवति । नवीनसामग्रीणां विकासेन प्रयोगेन च उपकरणानां जंगप्रतिरोधः, प्रसंस्करणदक्षता च सुदृढः अभवत् ।
परन्तु घरेलुमलजलशुद्धिकरणसाधनानाम् प्रचारः, प्रयोगः च अद्यापि केचन आव्हानाः सन्ति । एकतः उपकरणानां क्रयणसञ्चालनव्ययः तुल्यकालिकरूपेण अधिकः भवति, केषाञ्चन आर्थिकदृष्ट्या अविकसितक्षेत्राणां कृते आर्थिकदबावः भवितुम् अर्हति अपरपक्षे केचन क्षेत्राणि मलजलशुद्धिकरणं प्रति पर्याप्तं ध्यानं न ददति तथा च प्रासंगिकनीतिसमर्थनस्य नियामकपरिपाटानां च अभावः अस्ति ।
घरेलुमलजलशुद्धिकरणसाधनानाम् व्यापकप्रयोगं प्रवर्तयितुं सर्वकारस्य, उद्यमानाम्, समाजस्य च मिलित्वा कार्यं कर्तुं आवश्यकता वर्तते। सर्वकारेण वित्तीयनिवेशं नीतिसमर्थनं च वर्धयितव्यं, तथा च सख्तसीवेज-उपचार-मानकानि पर्यवेक्षण-प्रणाल्यानि च निर्मातव्यानि, उपकरणानां व्ययस्य न्यूनीकरणं करणीयम्, तथा च जनसमूहस्य पर्यावरण-जागरूकतां सक्रियरूपेण च वर्धनीया मलजलशुद्धिकरणकार्य्ये भागं गृह्णन्ति।
संक्षेपेण जलसंसाधनस्य रक्षणाय पर्यावरणस्य गुणवत्तायाः उन्नयनार्थं च घरेलुमलजलशुद्धिकरणसाधनानाम् अनुप्रयोगस्य महत्त्वम् अस्ति । अस्माभिः तस्य मूल्यं पूर्णतया अवगन्तुं, कठिनताः अतिक्रान्ताः, व्यापकक्षेत्रेषु तस्य भूमिकां प्रवर्धितव्याः, स्थायिविकासस्य साकारीकरणे च योगदानं दातव्यम् |.