한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
घरेलुमलजलशुद्धिकरणसाधनानाम् महत्त्वं स्वयमेव स्पष्टम् अस्ति । नगरीकरणस्य त्वरणेन सह मलजलस्य निर्वहनं निरन्तरं वर्धते । यदि एते मलजलाः प्रभावी उपचारं विना प्रत्यक्षतया निर्वहन्ति तर्हि तेषां पर्यावरणस्य महती हानिः भविष्यति । अस्याः समस्यायाः समाधानस्य कुञ्जी घरेलुमलजलशुद्धिकरणसाधनम् अस्ति । एतत् मलनिकासीतः हानिकारकपदार्थान् दूरीकर्तुं जटिलप्रक्रियाणां प्रौद्योगिकीनां च श्रृङ्खलां उपयुज्यते येन सः निर्वहनमानकान् पूरयितुं शक्नोति ।
अस्य कार्यसिद्धान्ते प्रायः शारीरिकचिकित्सा, जैविकचिकित्सा, रासायनिकचिकित्सा च अन्तर्भवन्ति । भौतिक उपचारेन मुख्यतया मलजलस्य बृहत्कणशुद्धिः छानने, अवसादने इत्यादिद्वारा दूरीकृत्य जैविकपदार्थानाम् अपघटनार्थं सूक्ष्मजीवानां चयापचयस्य उपयोगः भवति
परन्तु घरेलुमलजलशुद्धिकरणसाधनानाम् विकासः सुचारुरूपेण न अभवत् । प्रौद्योगिकीसंशोधनविकासयोः दृष्ट्या प्रसंस्करणदक्षतां सुधारयितुम्, व्ययस्य न्यूनीकरणाय च पूंजी-जनशक्तिः च निरन्तरं निवेशः करणीयः । तत्सह उपकरणानां संचालनं, परिपालनं च अनेकानि आव्हानानि सम्मुखीकुर्वन्ति । यथा, उपकरणानां वृद्धत्वं, क्षतिः च उपचारप्रभावं प्रभावितं करिष्यति, अतः समये मरम्मतं प्रतिस्थापनं च आवश्यकम् ।
विपण्यदृष्ट्या घरेलुमलजलशुद्धिकरणसाधनानाम् आग्रहः बहुभिः कारकैः प्रभावितः भवति । नीतीनां नियमानाञ्च प्रचारः महत्त्वपूर्णेषु कारकेषु अन्यतमः अस्ति । सर्वकारः पर्यावरणसंरक्षणं प्रति वर्धमानं ध्यानं ददाति तथा च कठोरमलजलनिर्वाहमानकानां नीतीनां च श्रृङ्खलां प्रवर्तयति, येन उद्यमाः प्रासंगिकविभागाः च घरेलुमलजलशुद्धिकरणसाधनानाम् क्रयणं प्रयोगं च वर्धयितुं प्रेरिताः सन्ति
आर्थिकविकासस्य स्तरः अपि तस्य विपण्यमागधां प्रभावितं करोति । आर्थिकरूपेण विकसितक्षेत्रेषु जनानां पर्यावरणस्य गुणवत्तायाः अधिका आवश्यकता भवति, घरेलुमलजलशुद्धिकरणसाधनानाम् अधिका माङ्गलिका भवति । तत्सह एतेषां प्रदेशानां वित्तीय-तकनीकी-बलं तुल्यकालिकरूपेण प्रबलं भवति, यत् उपकरणानां अनुसन्धानविकासाय, प्रचाराय च दृढं समर्थनं दातुं शक्नोति
अग्रणी-हेजिंग-संस्थानां स्थितिः तुलने यद्यपि क्षेत्राणि भिन्नानि सन्ति तथापि केचन समानताः अपि प्राप्यन्ते । वित्तीयविपण्ये संस्थानां विपण्यपरिवर्तनस्य अनुकूलतां निरन्तरं कर्तुं, प्रतिस्पर्धां कर्तुं रणनीतयः समायोजयितुं च आवश्यकता वर्तते । तथैव घरेलुमलजलशुद्धिकरणसाधनउद्योगस्य अपि निरन्तरं नवीनतायाः सुधारस्य च आवश्यकता वर्तते यत् तेन पर्यावरणसंरक्षणस्य आवश्यकतानां, विपण्यमागधानां च पूर्तये निरन्तरं भवति।
भविष्ये विज्ञानस्य प्रौद्योगिक्याः च निरन्तरं उन्नतिः पर्यावरणजागरूकतायाः अधिकसुधारेन च घरेलुमलजलशुद्धिकरणसाधनेन व्यापकविकाससंभावनाः प्रवर्तन्ते इति अपेक्षा अस्ति अस्माकं पर्यावरणस्य रक्षणार्थं अधिकं योगदानं दातुं अधिकदक्षस्य, ऊर्जा-बचने, बुद्धिमान् च उपकरणानां उद्भवं द्रष्टुं वयं प्रतीक्षामहे |.