한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
यदि प्रभावी उपचारं विना घरेलुमलजलस्य प्रत्यक्षं निर्वहनं भवति तर्हि जलनिकायेषु गम्भीरं प्रदूषणं भविष्यति । नद्यः, सरोवरेषु, समुद्रेषु च जलस्य गुणवत्तायाः क्षयः, जलजीवानां जीवनपर्यावरणं प्रभावितं कर्तुं, पारिस्थितिकीतन्त्रस्य सन्तुलनं च नष्टं कर्तुं शक्नोति अपि च दूषितजलेन रोगाः प्रसारिताः भवेयुः, जनस्वास्थ्यं च खतरान् जनयितुं शक्नोति ।
घरेलुमलजलशुद्धिकरणस्य महत्त्वं स्वतः एव दृश्यते ।
सम्प्रति घरेलुमलजलशुद्धिकरणप्रौद्योगिकी निरन्तरं विकसिता नवीनतां च कुर्वती अस्ति । पारम्परिकभौतिक-रासायनिक-उपचार-विधिभ्यः आरभ्य अद्यतन-जैविक-उपचार-प्रौद्योगिक्याः यावत् उपचार-प्रभावाः अधिकाधिकं महत्त्वपूर्णाः भवन्ति । यथा, झिल्ली जैव-अभियात्रिक-प्रौद्योगिकी मलजलस्य कार्बनिकपदार्थान् नाइट्रोजन-फॉस्फोरस-इत्यादीन् प्रदूषकान् च कुशलतया दूरीकर्तुं शक्नोति, तथैव लघुक्षेत्रं गृह्णाति तथा च संचालनं प्रबन्धनं च सुलभं भवति
परन्तु घरेलुमलजलस्य उपचारे अपि केचन आव्हानाः सन्ति ।
प्रथमं, उपचारसाधनानाम् निर्माणस्य, संचालनस्य च व्ययः तुल्यकालिकरूपेण अधिकः भवति । केषाञ्चन आर्थिकदृष्ट्या अविकसितक्षेत्राणां कृते उच्चव्ययस्य सामर्थ्यं कठिनं भवेत् । द्वितीयं, मलजलशुद्धिकरणकाले उत्पद्यमानस्य गालस्य उपचारः अपि समस्या अस्ति । यदि सम्यक् न सम्पादितं तर्हि गौणप्रदूषणं भविष्यति। अपि च, नगरानां तीव्रविकासेन जनसंख्यावृद्ध्या च मलजलस्य निर्वहनस्य परिमाणं निरन्तरं वर्धते, विद्यमानाः उपचारसुविधाः च माङ्गं पूरयितुं न शक्नुवन्ति
एतेषां आव्हानानां कथं निवारणं कर्तव्यम् इति प्रश्नः अस्माभिः गभीरं चिन्तनीयम्।
विज्ञानस्य प्रौद्योगिक्याः च प्रगतेः कारणात् घरेलुमलजलस्य उपचारस्य नूतनाः अवसराः प्राप्ताः । बुद्धिमान् निगरानी प्रणाली वास्तविकसमये मलजलशुद्धिकरणस्य संचालनस्थितेः निरीक्षणं कर्तुं शक्नोति तथा च समये समस्यानां पत्ताङ्गीकरणं समाधानं च कर्तुं शक्नोति। बृहत् आँकडानां तथा कृत्रिमबुद्धिप्रौद्योगिक्याः अनुप्रयोगेन प्रसंस्करणप्रक्रियायाः अनुकूलनं कर्तुं शक्यते तथा च प्रसंस्करणदक्षतां गुणवत्तायां च सुधारः कर्तुं शक्यते ।
तदतिरिक्तं घरेलुमलजलशुद्धिकरणे हरितपर्यावरणसंरक्षणस्य अवधारणा क्रमेण ध्यानं प्राप्तवती अस्ति ।
नवीकरणीय ऊर्जायाः उपयोगेन प्रसंस्करणसामग्रीणां शक्तिं दातुं वयं पारम्परिक ऊर्जायाः उपरि निर्भरतां न्यूनीकरोमः, कार्बन उत्सर्जनं च न्यूनीकरोमः । तस्मिन् एव काले वयं मलजलपुनर्प्रयोगप्रौद्योगिक्याः प्रचारं कुर्मः तथा च जलसंसाधनानाम् पुनःप्रयोगस्य साकारीकरणाय जलसम्पदां अपव्ययस्य न्यूनीकरणाय च नगरीयहरितीकरणाय, औद्योगिकशीतलीकरणाय च उपचारितमलजलस्य उपयोगं कुर्मः।
एतेन न केवलं संसाधनानाम् रक्षणं भवति, अपितु स्थायिविकासस्य प्रवर्धने अपि साहाय्यं भवति ।
भविष्ये घरेलुमलजलस्य उपचारः अधिककुशलतया, ऊर्जा-बचने, पर्यावरण-अनुकूल-दिशि विकसितः भविष्यति । अस्माकं पारिस्थितिकपर्यावरणस्य रक्षणे योगदानं दातुं अधिकानि उन्नतप्रौद्योगिकीनां उद्भवं वयं प्रतीक्षामहे।
वयं मन्यामहे यत् समग्रसमाजस्य संयुक्तप्रयत्नेन वयं घरेलुमलजलस्य प्रभावी उपचारं प्राप्तुं शक्नुमः, उत्तमं जीवनवातावरणं च निर्मातुं शक्नुमः।