Shandong Yuanshuilian पर्यावरण अभियांत्रिकी कं, लिमिटेड की आधिकारिक वेबसाइट पर आपका स्वागत है!
अपशिष्टजलशुद्धिकरणसमाधानम्बहुवर्षेभ्यः उद्योगे ध्यानं दत्त्वा नवीनतायाः आग्रहं कुर्वन्तु
राष्ट्रीयपरामर्शहॉटलाइनः : १.13335243056
सम्पर्क करें
Shandong Yuanshuilian पर्यावरण अभियांत्रिकी कं, लि.
मोबाईलः १३३३५२४३०५६
पता: कुइवेन् जिला, वेइफांग शहर, शाडोंग प्रांत
सम्पर्क व्यक्ति : श्री झांग
लिङ्कस्य कर्मचारिणां पृष्ठतः पर्यावरणस्य विकासस्य च विषये विचाराः परिवर्तन्ते

लिङ्कस्य कर्मचारिणां पृष्ठतः पर्यावरणस्य विकासस्य च विषये विचाराः परिवर्तन्ते

समयः २०२४-८-२

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लिङ्कस्य कार्मिकपरिवर्तनस्य चर्चां कुर्वन्तः वयं वर्तमानसामाजिकविकासस्य एकस्य महत्त्वपूर्णस्य पक्षस्य अवहेलनां कर्तुं न शक्नुमः - पर्यावरणसंरक्षणं, विशेषतः घरेलुमलजलशुद्धिकरणस्य विषयः। घरेलुमलजलस्य उपचारः पारिस्थितिकसन्तुलनेन जनानां जीवनस्य गुणवत्तायाः च प्रत्यक्षतया सम्बद्धः अस्ति ।

नगरीकरणस्य त्वरणेन सह घरेलुमलजलस्य निर्वहनं निरन्तरं वर्धते । यदि सम्यक् न संचालितं भवति तर्हि जलसम्पदां गम्भीरं प्रदूषणं जनयिष्यति, पारिस्थितिकीतन्त्रस्य स्थिरतां च प्रभावितं करिष्यति । अशुद्धे घरेलुमलजलस्य बहूनां कार्बनिकपदार्थाः, नाइट्रोजनः, फास्फोरसः इत्यादयः प्रदूषकाः सन्ति यदा एते प्रदूषकाः जलपिण्डे प्रविशन्ति तदा ते जलपिण्डस्य यूट्रोफिकेशनं जनयिष्यन्ति, जलजीवानां जीवनवातावरणं च नाशयिष्यन्ति

घरेलुमलजलस्य प्रभावीरूपेण उपचारार्थं विविधाः उन्नताः उपचारसाधनाः उद्भूताः सन्ति । एतेषु यन्त्रेषु मलजलस्य शुद्ध्यर्थं विविधानां भौतिक-रासायनिक-जैविक-विधिनाम् उपयोगः भवति । यथा, सामान्यजैविकचिकित्साप्रौद्योगिकी सूक्ष्मजीवानां चयापचयप्रभावानाम् उपयोगेन कार्बनिकपदार्थानाम् अहानिकारकपदार्थेषु विच्छेदनं करोति ।

परन्तु घरेलुमलजलशुद्धिकरणसाधनानाम् अनुप्रयोगः सुचारुरूपेण नौकायानं न भवति । वास्तविकसञ्चालने बहवः आव्हानाः सम्मुखीभवितुं शक्नुवन्ति । प्रथमं उपकरणानां निर्माणे संचालने च महत् निवेशस्य आवश्यकता भवति । केषाञ्चन आर्थिकदृष्ट्या अविकसितक्षेत्राणां लघुसमुदायस्य वा कृते उच्चव्ययस्य सामर्थ्यं कठिनं भवेत् । द्वितीयं, प्रौद्योगिक्याः निरन्तरं उन्नयनेन उपकरणानां परिपालने प्रबन्धने च कष्टानि भवन्ति । उपकरणानां सामान्यसञ्चालनं सुनिश्चित्य कर्मचारिणां निरन्तरं नूतनं ज्ञानं ज्ञातव्यं, नूतनानां प्रौद्योगिकीनां निपुणता च आवश्यकी भवति।

कठिनतानां अभावेऽपि पर्यावरणसंरक्षणाय, स्थायिविकासाय च घरेलुमलजलशुद्धिकरणसाधनानाम् विकासः, प्रयोगश्च महत् महत्त्वपूर्णं भवति ते जलप्रदूषणस्य न्यूनीकरणे, जलसम्पदां रक्षणाय, जनानां कृते उत्तमं जीवनवातावरणं निर्मातुं च साहाय्यं कुर्वन्ति ।

लिङ्क् इत्यस्य कार्मिकपरिवर्तनानि पुनः पश्यामः । नूतनं नेतृत्वदलं नूतनानि विकासरणनीतयः व्यावसायिकसंकल्पनाश्च आनेतुं शक्नोति। आर्थिकलाभेषु ध्यानं दत्त्वा किं ते निगमसामाजिकदायित्वस्य विषये अधिकं ध्यानं दास्यन्ति, विशेषतः पर्यावरणसंरक्षणे स्वनिवेशः, प्रयत्नाः च? एतत् प्रतीक्षितुम् अर्हति।

उद्यमस्य कृते उत्तमं प्रतिबिम्बं सामाजिकदायित्वं च तस्य दीर्घकालीनविकासस्य महत्त्वपूर्णाः आधारशिलाः सन्ति । यदि लिङ्कः आल्टन किन् इत्यस्य नेतृत्वे घरेलुमलजलशुद्धिकरणादिषु पर्यावरणसंरक्षणपरियोजनासु सक्रियरूपेण भागं ग्रहीतुं शक्नोति तर्हि एतत् न केवलं समाजे योगदानं दास्यति, अपितु कम्पनीयाः ब्राण्डमूल्यं सामाजिकप्रतिष्ठां च वर्धयितुं साहाय्यं करिष्यति।

संक्षेपेण वक्तुं शक्यते यत् लिङ्कस्य कार्मिकपरिवर्तनं केवलं सूक्ष्मविश्वः एव अस्ति यत् अद्यतनसमाजस्य आर्थिकहितं साधयन्ते सति कम्पनीभिः आर्थिकसामाजिकलाभानां विजय-विजय-स्थितिः प्राप्तुं पर्यावरणसंरक्षणादिषु सामाजिकविषयेषु अपि ध्यानं दातुं आवश्यकता वर्तते।

ऑनलाइन सेवा
सम्पर्क जानकारी

हॉटलाइन

13335243056

कार्यसमय

सोमवासरतः रविवासरपर्यन्तं

QR कोड
अस्तितन्तुःअतिथिवस्त्राणि