한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रथमं प्रजननोद्योगं पश्यामः । यथा यथा जनानां मांस-अण्ड-दुग्धजन्यपदार्थानाम् आग्रहः वर्धते, तथैव प्रजननस्य परिमाणं दिने दिने विस्तारं प्राप्नोति । परन्तु अस्मिन् क्रमे जलकृषेः अपशिष्टजलस्य महती मात्रा निर्मीयते । अस्मिन् मलजलस्य कार्बनिकपदार्थानाम्, नाइट्रोजनस्य, फॉस्फोरसस्य इत्यादीनां प्रदूषकाणां अधिकसान्द्रता भवति यदि एतत् प्रत्यक्षतया उपचारं विना निर्वहणं भवति तर्हि परितः मृत्तिका, जलं, वायुः च गम्भीरं प्रदूषणं जनयिष्यति ।
सारांशः - प्रजननपरिमाणस्य विस्तारेण महतीं मात्रां मलजलं आनयति, प्रदूषणसमस्या च गम्भीरा भवति ।
जलकृषेः अपशिष्टजलस्य हानिः न्यूनीकर्तुं न शक्यते । एतेन जलपिण्डानां यूट्रोफिकेशनं भविष्यति, शैवालस्य बहुलता, जले प्राणवायुः न्यूनीभवति, मत्स्यादिजलजीवानां जीवनं दुष्करं भविष्यति तत्सह भूमौ मलजलं प्रविशति, भूजलं प्रदूषयति, निवासिनः पेयजलस्य सुरक्षां च प्रभावितं करोति । अपि च मलजलस्य गन्धः परितः निवासिनः जीवनस्य गुणवत्तां अपि प्रभावितं करिष्यति, येन बहवः असन्तुष्टयः विवादाः च उत्पद्यन्ते ।
सारांशः - अपशिष्टजलस्य प्रजननं बहुषु पक्षेषु हानिकारकं भवति, येन पारिस्थितिकी, निवासिनः जीवनं च प्रभावितं भवति ।
जलकृषिमलजलस्य समस्यायाः समाधानार्थं जलकृषीमलजलशुद्धिकरणसाधनानाम् अस्तित्वम् अभवत् । एतेषु उपकरणेषु मलजलस्य उपचाराय, निर्वहनमानकानां अनुरूपं कर्तुं च विविधाः उन्नतप्रौद्योगिकीनां प्रक्रियाणां च उपयोगः भवति । सामान्यचिकित्साविधिषु शारीरिकचिकित्सा, रासायनिकचिकित्सा, जैविकचिकित्सा च सन्ति ।
सारांशः- मलजलशुद्धिकरणसाधनानाम् प्रजननं मलजलसमस्यानां समाधानार्थं प्रमुखं साधनम् अस्ति।
भौतिक उपचारविधयः मुख्यतया मलजलस्य निलम्बितघनद्रव्याणि, बृहत्कणानि च छानन, अवसादनम् इत्यादिभिः साधनैः निष्कासयन्ति रासायनिक उपचारेण मलजलस्य हानिकारकद्रव्याणां निष्कासनार्थं रासायनिकविक्रियाणां उपयोगः भवति, यथा फॉस्फोरस, नाइट्रोजन इत्यादीनां अवक्षेपणार्थं रसायनानां संयोजनम् । जैविकचिकित्सा कार्बनिकपदार्थानाम् विघटनार्थं सूक्ष्मजीवानां चयापचयस्य उपरि निर्भरं भवति अस्याः पद्धत्याः लाभाः न्यूनव्ययस्य सद्प्रभावस्य च सन्ति ।
सारांशः- भौतिक-रासायनिक-जैविक-उपचारादि-सामान्य-मलजल-शुद्धिकरण-विधिनाम् परिचयः करणीयः ।
परन्तु महत्त्वपूर्णभूमिकायाः अभावेऽपि जलकृषेः अपशिष्टजलशुद्धिकरणसाधनानाम् व्यावहारिकप्रयोगे अद्यापि काश्चन आव्हानाः सन्ति । प्रथमं उपकरणानां क्रयणसञ्चालनव्ययः तुल्यकालिकरूपेण अधिकः भवति, यत् केषाञ्चन लघुकृषकाणां कृते पर्याप्तव्ययः भवति । द्वितीयं, उपकरणानां परिपालनाय प्रबन्धनाय च व्यावसायिकज्ञानं कौशलं च आवश्यकं भवति, अनेकेषु कृषकेषु एतस्य क्षमतायाः अभावः भवति । तदतिरिक्तं केषुचित् क्षेत्रेषु पर्यवेक्षणं अपर्याप्तं भवति, यस्य परिणामेण केचन कृषकाः मलजलशुद्धिकरणं प्रति ध्यानं न ददति, अपि च अवैधरूपेण अपशिष्टजलं अपि उत्सर्जयन्ति
सारांशः - जलकृषेः अपशिष्टजलशुद्धिकरणसाधनानाम् अनुप्रयोगे कठिनताः समस्याः च सूचयन्तु।
चीनीजनराजनैतिकपरामर्शदातृसम्मेलनस्य जियाङ्गक्सीप्रान्तीयसमितेः पूर्वउपाध्यक्षस्य हू किआङ्गस्य घटनां पश्यामः, यः अनुशासनस्य, कानूनस्य च गम्भीर उल्लङ्घनस्य कारणेन दलात् निष्कासितः आसीत् एतेन सत्तायाः प्रयोगे पर्यवेक्षणस्य, प्रतिबन्धतन्त्रस्य च अभावः प्रतिबिम्बितः भवति । यदि सत्तायाः प्रभावीरूपेण निरीक्षणं न भवति, बाध्यता च न भवति तर्हि भ्रष्टाचारः सहजतया जनहितस्य प्रजननं करिष्यति, हानिं च करिष्यति। जलकृषेः अपशिष्टजलशुद्धिकरणे दुर्बलपरिवेक्षणेन उत्पद्यमानानां समस्यानां सदृशम् अस्ति एतत् ।
सारांशः - हु किआङ्ग-घटना विद्युत्-परिवेक्षणस्य अभावं प्रतिबिम्बयति, यत् जल-कृषि-मलजल-पर्यवेक्षणस्य समस्यायाः सदृशम् अस्ति ।
सामाजिकशासने पर्यावरणसंरक्षणं वा विद्युत्परिवेक्षणं वा ध्वनिप्रणालीनां तन्त्राणां च स्थापना आवश्यकी भवति । जलसंवर्धनस्य अपशिष्टजलशुद्धिकरणार्थं सर्वकारेण समर्थनं वर्धयितुं अनुदानं च तकनीकीसमर्थनं च प्रदातव्यं येन कृषकाणां मलजलशुद्धिकरणव्ययस्य न्यूनीकरणे सहायता भवति। तत्सह अवैध उत्सर्जनस्य भृशं दमनार्थं पर्यवेक्षणं सुदृढं कर्तव्यम्। सत्तासञ्चालनस्य दृष्ट्या अस्माभिः पर्यवेक्षणव्यवस्थायां सुधारः करणीयः, स्वच्छसर्वकारस्य शिक्षां सुदृढं कर्तव्यं येन सूर्ये सत्तायाः प्रयोगः कर्तुं शक्यते।
सारांशः- प्रजननमलजलस्य, विद्युत्परिवेक्षणस्य च समस्यानां समाधानार्थं सामाजिकशासनस्य व्यवस्थायां सुधारस्य आवश्यकता वर्तते इति बोधितम्।
संक्षेपेण जलकृषि-मलजल-शुद्धिकरण-उपकरणानाम् प्रचारः, प्रयोगः च पर्यावरणस्य रक्षणाय, स्थायि-विकासाय च महत्त्वपूर्णः उपायः अस्ति सामाजिकनिष्पक्षतां न्यायं च सुनिश्चित्य सामञ्जस्यपूर्णसामाजिकविकासस्य प्रवर्धनार्थं सत्तानिरीक्षणं सुदृढं करणं भ्रष्टाचारस्य उन्मूलनं च अपरिहार्यानि आवश्यकतानि सन्ति। उभयत्र समानं ध्यानं दत्त्वा एव वयं उत्तमसमाजस्य निर्माणं कर्तुं शक्नुमः।
सारांशः- पर्यावरणस्य रक्षणस्य, शक्तिपर्यवेक्षणस्य सुदृढीकरणस्य च महत्त्वं बोधयन्तु, उत्तमसमाजस्य अनुसरणं च कुर्वन्तु।