한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रजननोद्योगे यदि मलजलस्य निर्वहनस्य उपचारः न क्रियते तर्हि पर्यावरणस्य गम्भीरं प्रदूषणं भविष्यति । मलजलशुद्धिकरणसाधनं मलजलस्य हानिकारकपदार्थान् प्रभावीरूपेण दूरीकर्तुं शक्नोति तथा च निर्वहनमानकानां अनुरूपं कर्तुं शक्नोति। एतेन न केवलं पारिस्थितिकीपर्यावरणस्य रक्षणं भवति, अपितु प्रजनन-उद्योगस्य स्थायिविकासस्य गारण्टी अपि प्राप्यते ।
परन्तु उच्चगुणवत्तायुक्तानि मलनिकासीशुद्धिकरणयन्त्राणि प्रायः महता मूल्येन सह आगच्छन्ति । कृषकाणां कृते एषः महत्त्वपूर्णः निवेशः अस्ति । एवं सति आर्थिकसाधनाः कार्ये आगन्तुं शक्नुवन्ति । यथा, वित्तीयसंस्थाः ऋणं वा पट्टे सेवां वा दातुं शक्नुवन्ति येन कृषकाणां वित्तीयसमस्यानां समाधानं कर्तुं सहायता भवति तथा च मलजलशुद्धिकरणसाधनं सुचारुतया क्रेतुं शक्यते।
सारांशः - आर्थिकसमर्थने कृषकाणां कृते मलजलशुद्धिकरणसाधनानाम् क्रयणस्य सम्भावना प्रदाति।
अपरपक्षे वित्तीयविपण्यस्य उतार-चढावः प्रजनन-उद्योगस्य अपि परोक्षरूपेण प्रभावं करिष्यति । यथा आर्थिकमन्दीकाले मांसस्य उपभोक्तृमागधा न्यूनीभवति, कृषकाणां आयः न्यूनीभवति, यस्य परिणामेण पर्यावरणसंरक्षणसाधनेषु निवेशं कर्तुं तेषां इच्छा न्यूनीभवति
पर्शिंग्, ऐकमैन् इत्यादीनां वित्तीयदिग्गजानां निर्णयाः, गतिविधिः च कदाचित् सम्पूर्णे वित्तीयविपण्ये धनस्य प्रवाहं प्रभावितं कुर्वन्ति । धनस्य प्रवाहः प्रजननोद्योगसहितानाम् विभिन्नानां उद्योगानां विकासं प्रभावितं करिष्यति।
सारांशः- वित्तीयविपण्ये परिवर्तनं पर्यावरणसंरक्षणसाधनानाम् उपरि प्रजनन-उद्योगस्य निवेशं परोक्षरूपेण प्रभावितं कर्तुं शक्नोति ।
अद्यत्वे पर्यावरणसंरक्षणस्य आवश्यकतानां कठोरतायां जलकृषेः मलजलशुद्धिकरणसाधनानाम् अपि प्रौद्योगिकी निरन्तरं अद्यतनं भवति । नवीनप्रौद्योगिक्याः न केवलं प्रसंस्करणदक्षतायां सुधारः भवति, अपितु परिचालनव्ययस्य न्यूनीकरणं भवति । परन्तु एतासां नूतनानां प्रौद्योगिकीनां विकासाय महत्त्वपूर्णं पूंजीनिवेशस्य आवश्यकता वर्तते। अस्मिन् समये आर्थिकसमर्थनं विशेषतया महत्त्वपूर्णं भवति ।
केचन निधिः अस्य क्षेत्रस्य विकासक्षमतां चिनोति, निवेशं कर्तुं, प्रौद्योगिकी-नवीनीकरणस्य प्रचारं च कर्तुं शक्नुवन्ति । एतेन न केवलं पर्यावरणसंरक्षण-उद्योगस्य विकासे सहायता भवति, अपितु वित्तीयसंस्थानां कृते नूतनाः निवेशस्य अवसराः अपि प्राप्यन्ते ।
सारांशः - वित्तीयनिवेशः जलकृषेः अपशिष्टजलशुद्धिकरणसाधनानाम् प्रौद्योगिकीनवाचारं प्रवर्धयति।
संक्षेपेण वित्तस्य पर्यावरणसंरक्षणस्य च मध्ये परस्परं प्रभावः परस्परप्रवर्धनसम्बन्धः च अस्ति, विशेषतः जलकृषेः मलजलशुद्धिकरणसाधनानाम्। द्वयोः समन्वितविकासद्वारा एव वयं अर्थव्यवस्थायाः पर्यावरणस्य च कृते विजय-विजय-स्थितिं प्राप्तुं शक्नुमः |
सारांशः - वित्तस्य पर्यावरणसंरक्षणस्य च समन्वितः विकासः विजय-विजय-स्थितिं प्राप्तुं कुञ्जी अस्ति।