한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रजनन-उद्योगस्य स्थायिविकासाय प्रभावी मलनिकासी-शुद्धिकरण-उपकरणं महत्त्वपूर्णम् अस्ति । एकतः पर्यावरणप्रदूषणस्य जोखिमं न्यूनीकर्तुं पर्यावरणसंरक्षणविनियमानाम् आवश्यकतानां अनुपालनं च कर्तुं शक्नोति । मलजलात् हानिकारकपदार्थान् निष्कास्य परितः पारिस्थितिकीतन्त्रस्य क्षतिं न्यूनीकरोति, भूजलसंसाधनस्य गुणवत्तायाः रक्षणं च करोति । अपरपक्षे, उचितं अपशिष्टजलशुद्धिकरणं कृषिक्षेत्रस्य प्रतिबिम्बं सामाजिकपरिचयं च सुधारयितुम् साहाय्यं कर्तुं शक्नोति । यस्मिन् युगे उपभोक्तारः खाद्यसुरक्षायाः पर्यावरणसंरक्षणस्य च विषये अधिकाधिकं ध्यानं ददति, तस्मिन् युगे उत्तमपर्यावरणसंरक्षणपरिपाटैः सह कृषिक्षेत्राणि विपणात् अधिकं विश्वासं प्राप्तुं शक्नुवन्ति
सम्प्रति जलकृषेः अपशिष्टजलशुद्धिकरणसाधनानाम् अनेकाः प्रकाराः सामान्यतया विपण्यां उपलभ्यन्ते, प्रत्येकस्य स्वकीयाः लक्षणाः सन्ति । जैविकचिकित्सासाधनं सूक्ष्मजीवानां चयापचयस्य उपयोगेन कार्बनिकपदार्थेषु अहानिकारकपदार्थेषु परिणमति अस्य उत्तमचिकित्साप्रभावस्य, न्यूनसञ्चालनव्ययस्य च लाभाः सन्ति । भौतिकं रासायनिकं च उपचारसाधनं अवक्षेपणं, छाननं, शोषणं इत्यादिभिः पद्धत्या प्रदूषकान् दूरीकरोति, विशिष्टप्रकारस्य मलजलस्य उपचारार्थं च उपयुक्तं भवति संयुक्त-उपचार-उपकरणं विविध-उपचार-प्रौद्योगिकीनां संयोजनं करोति तथा च उपचार-दक्षतां स्थिरतां च सुधारयितुम् भिन्न-भिन्न-मलजल-गुणवत्ता-उपचार-आवश्यकतानां अनुसारं लचीलेन विन्यस्तं कर्तुं शक्यते
परन्तु जलकृषेः अपशिष्टजलशुद्धिकरणसाधनानाम् चयनं कुर्वन् कृषिक्षेत्रेषु अनेकेषां कारकानाम् व्यापकरूपेण विचारः करणीयः । प्रथमं उपचारप्रभावः अस्ति यत् एतत् सुनिश्चितं कर्तुं आवश्यकं यत् उपकरणानि मलजलस्य मुख्यप्रदूषकान् प्रभावीरूपेण दूरीकर्तुं शक्नुवन्ति तथा च राज्यैः स्थानीयसर्वकारैः निर्धारितं निर्वहनमानकानि च पूरयितुं शक्नुवन्ति। द्वितीयं, उपकरणक्रयणं, स्थापना, अनुरक्षणं, ऊर्जायाः उपभोगः च समाविष्टाः परिचालनव्ययः सन्ति । अत्यधिकं परिचालनव्ययः कृषिक्षेत्रे आर्थिकदबावं जनयितुं शक्नोति, तस्य दीर्घकालीनसाध्यतां च प्रभावितं कर्तुं शक्नोति । तदतिरिक्तं उपकरणानां स्थिरता विश्वसनीयता च महत्त्वपूर्णविचाराः सन्ति, नित्यं भङ्गः मरम्मतश्च मलजलशुद्धिकरणस्य सामान्यप्रगतिं प्रभावितं करिष्यति तथा च परिचालनजोखिमान् वर्धयिष्यति।
जलकृषि-मलजल-शुद्धिकरण-उपकरणानाम् सामान्य-सञ्चालनं प्रभावी-उपयोगं च सुनिश्चित्य कृषिक्षेत्रे सम्पूर्ण-प्रबन्धन-व्यवस्थां, संचालन-विनिर्देशं च स्थापयितुं आवश्यकम् अस्ति उपकरणेषु नियमितरूपेण परिपालनं कुर्वन्तु तथा च जीर्णभागाः समये प्रतिस्थापयन्तु येन उपकरणं सर्वदा उत्तमकार्यस्थितौ भवति इति सुनिश्चितं भवति। तत्सह, संचालकानाम् प्रशिक्षणं सुदृढं कर्तुं, तेषां संचालनकौशलं पर्यावरणजागरूकतां च सुधारयितुम्, मानवीयकारकाणां कारणेन उपकरणानां विफलतां वा दुर्बलप्रक्रियापरिणामान् वा परिहरितुं संचालनप्रक्रियाणां सख्यं अनुसरणं च आवश्यकम् अस्ति
विज्ञानस्य प्रौद्योगिक्याः च निरन्तरं उन्नतिं कृत्वा जलकृषी अपशिष्टजलशुद्धिकरणप्रौद्योगिकी अपि निरन्तरं नवीनतां विकसितां च कुर्वती अस्ति । यथा, बुद्धिमान् मलजलशुद्धिकरणसाधनं दूरस्थनिरीक्षणं स्वचालितनियन्त्रणं च साक्षात्कर्तुं शक्नोति, येन प्रबन्धनदक्षतायां सटीकतायां च सुधारः भवति नवीनजैविकचिकित्साप्रौद्योगिकीः सामग्रीश्च निरन्तरं उद्भवन्ति, येन उपचारप्रभावेषु अधिकं सुधारः भवति, व्ययस्य न्यूनता च भवति । भविष्ये जलकृषेः अपशिष्टजलशुद्धिकरणसाधनानाम् विकासः उच्चदक्षतायाः, ऊर्जाबचनस्य, पर्यावरणसंरक्षणस्य, बुद्धेः च दिशि भविष्यति, येन जलकृषि-उद्योगस्य स्थायिविकासाय सशक्तं समर्थनं प्रदास्यति
संक्षेपेण जलकृषि-अपशिष्टजलशुद्धिकरण-उपकरणं जलकृष-उद्योगस्य हरित-विकासस्य साकारीकरणाय महत्त्वपूर्णा गारण्टी अस्ति । कृषिक्षेत्रेषु तस्य महत्त्वं पूर्णतया अवगन्तुं, तेषां वास्तविकस्थित्यानुसारं समुचितसाधनानाम् चयनं करणीयम्, पर्यावरणस्य रक्षणाय, खाद्यसुरक्षासुनिश्चिताय, प्रजनन-उद्योगस्य स्थायिविकासाय च सकारात्मकं योगदानं दातुं प्रबन्धनं, अनुरक्षणं च सुदृढं कर्तव्यम्