한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एकीकृतमलजलशुद्धिकरणसाधनानाम् अनेके लाभाः सन्ति । प्रथमं, एतत् अल्पं क्षेत्रं धारयति, सीमितस्थानयुक्तेषु क्षेत्रेषु उपयुक्तं च भवति । एतत् विशेषता नगरकेन्द्रेषु, औद्योगिकनिकुञ्जेषु इत्यादिषु स्थानेषु यत्र भूसंसाधनं कठिनं भवति, तत्र भूमिकां कर्तुं शक्नोति, येन बृहत्प्रमाणेन मलजलशुद्धिकरणसंस्थानानां निर्माणात् बृहत्प्रमाणेन भूमिं कब्जितुं समस्या न भवति
द्वितीयं, एकीकृतमलजलशुद्धिकरणसाधनानाम् स्थापना, संचालनं च तुल्यकालिकरूपेण सरलम् अस्ति । अस्य जटिलमूलसंरचनानिर्माणस्य आवश्यकता नास्ति तथा च शीघ्रमेव उपयोगे स्थापयितुं शक्यते, येन परियोजनानिर्माणचक्रं बहु लघु भवति । येषु क्षेत्रेषु मलजलशुद्धिकरणस्य स्थितिः सुदृढं कर्तुं तत्कालं आवश्यकता वर्तते, तेषां कृते एषः अत्यन्तं महत्त्वपूर्णः लाभः अस्ति ।
अपि च तस्य प्रसंस्करणप्रभावः स्थिरः विश्वसनीयः च भवति । उन्नतप्रक्रियाणां प्रौद्योगिकीनां च माध्यमेन मलजलस्य कार्बनिकपदार्थाः, नाइट्रोजनः, फास्फोरसः इत्यादयः प्रदूषकाः प्रभावीरूपेण निष्कास्य निर्वहनमानकानां पूर्तये कर्तुं शक्यन्ते एतेन न केवलं जलपर्यावरणस्य रक्षणं भवति अपितु पारिस्थितिकीतन्त्रे दबावः अपि न्यूनीकरोति ।
परन्तु एकीकृतमलजलशुद्धिकरणसाधनानाम् प्रचारः, अनुप्रयोगः च केचन आव्हानाः अपि सन्ति । एकतः प्रारम्भिकनिवेशव्ययः अधिकः भवति, येन केषुचित् प्रदेशेषु वा कम्पनीषु वा आर्थिकदबावः आनेतुं शक्नोति । अपरपक्षे पश्चात् अनुरक्षणं प्रबन्धनं च व्यावसायिकतांत्रिककर्मचारिणां, किञ्चित् पूंजीनिवेशस्य च आवश्यकता भवति ।
तत्सह, निम्नस्तरीय-अर्थव्यवस्थां अपि अवलोकयामः । विज्ञानस्य प्रौद्योगिक्याः च निरन्तरप्रगत्या न्यूनोच्चतायाः उड्डयनक्षेत्रस्य तीव्रगत्या विकासः भवति, ड्रोन् इत्यादीनां उदयमानप्रौद्योगिकीनां उपयोगः अधिकतया भवति निम्न-उच्चता-अर्थव्यवस्थायां रसद-वितरणं, नगरगस्त्यम्, कृषि-वनस्पति-संरक्षणम् इत्यादयः अनेके क्षेत्राणि सन्ति ।
न्यून-उच्चतायाः अर्थव्यवस्थायाः विकासः नगरेभ्यः नूतनान् अवसरान्, आव्हानानि च आनयति । रसदस्य वितरणस्य च दृष्ट्या ड्रोन्-यानानि द्रुतं कुशलं च मालवाहनं प्राप्तुं शक्नुवन्ति, विशेषतः आपत्कालीनसामग्रीवितरणं, दूरस्थक्षेत्रेषु सेवासु च, येषु महती सम्भावना वर्तते नगरगस्त्यस्य समये ड्रोन्-यानानि वास्तविकसमये नगरस्य सुरक्षास्थितेः निरीक्षणं कर्तुं शक्नुवन्ति, जनसुरक्षां सुनिश्चित्य दृढं समर्थनं च दातुं शक्नुवन्ति । कृषिवनस्पतिसंरक्षणक्षेत्रे ड्रोन्-यानानि कीटनाशकानि उर्वरकानि च समीचीनतया स्प्रे कर्तुं शक्नुवन्ति, परिचालनदक्षतायां सुधारं कर्तुं शक्नुवन्ति, हस्तश्रमस्य तीव्रताम् अपि न्यूनीकर्तुं शक्नुवन्ति
परन्तु न्यून-उच्चतायाः अर्थव्यवस्थायाः विकासे अपि काश्चन समस्याः सन्ति । यथा, अपूर्णवायुक्षेत्रप्रबन्धननीतयः न्यूनोच्चतायाः उड्डयनस्य परिधिं आवृत्तिं च सीमितुं शक्नुवन्ति । प्रौद्योगिक्याः अपरिपक्वतायाः कारणेन उड्डयनसुरक्षायाः खतराणि भवितुम् अर्हन्ति । तदतिरिक्तं न्यून-उच्चतायाः उड्डयनस्य जनस्वीकारः, गोपनीयता-संरक्षणम् इत्यादयः विषयाः अपि सम्यक् सम्बोधयितुं आवश्यकाः सन्ति ।
अतः, एकीकृतमलजलशुद्धिकरणसाधनानाम् अल्प-उच्चता-अर्थव्यवस्थायाः च मध्ये कः सम्बन्धः अस्ति ?
प्रौद्योगिकी-नवीनतायाः दृष्ट्या उभयम् उन्नत-प्रौद्योगिकी-समर्थनस्य उपरि अवलम्बते । एकीकृतमलजलशुद्धिकरणसाधनानाम् अनुकूलनं सुधारणं च न्यून-उच्चतायां अर्थव्यवस्थायां ड्रोन् इत्यादीनां नवीनसामग्रीणां, बुद्धिमान् नियन्त्रणप्रणालीनां च एकीकरणस्य आवश्यकता वर्तते; एतेषां प्रौद्योगिकीनां संयुक्तविकासः, पार-अनुप्रयोगः च उभयक्षेत्रेषु नूतनानि सफलतानि आनेतुं शक्नुवन्ति ।
संसाधनस्य उपयोगस्य दृष्ट्या एकीकृतमलजलशुद्धिकरणसाधनानाम् संचालनाय ऊर्जाआपूर्तिः आवश्यकी भवति, तथा च न्यून-उच्चतायां अर्थव्यवस्थायां नूतनाः ऊर्जा-प्रौद्योगिकीः, यथा विद्युत्-ड्रोन्-विकासः, मलजल-उपचारार्थं स्वच्छतरं अधिक-कुशलतरं च ऊर्जा-समाधानं प्रदातुं समर्थाः भवितुम् अर्हन्ति उपकरणम्। तत्सह, मलजलशुद्धिकरणकाले उत्पन्नं जैवद्रव्य ऊर्जा इत्यादीनां संसाधनानाम् अपि कतिपयानां तकनीकीसाधनानाम् माध्यमेन न्यून-उच्चता-आर्थिक-उपकरणानाम् आवश्यक-ऊर्जारूपेण परिणतुं शक्यते
औद्योगिकसहकार्यस्य दृष्ट्या एकीकृतमलजलशुद्धिकरणसाधनानाम् निर्माणे परिपालने च बहुविधाः औद्योगिकशृङ्खलालिङ्काः सन्ति, यथा यन्त्रनिर्माणं, पर्यावरणसौहृदसामग्री, स्वचालननियन्त्रणम् इत्यादयः न्यून-उच्चता-अर्थव्यवस्थायाः विकासेन सम्बन्धित-निर्माणम् अपि प्रेरितम् अस्ति , संचारसेवा उद्योगाः, आँकडासंसाधनस्य अन्येषां उद्योगानां च समृद्धिः। द्वयोः समन्वितः विकासेन सम्बन्धित-उद्योगानाम् एकीकरणं अनुकूलनं च प्रवर्तयितुं, सशक्ततरं औद्योगिक-समूहं निर्मातुं, समग्र-प्रतिस्पर्धां वर्धयितुं च सम्भावना वर्तते
भविष्यस्य विकासस्य विषये अस्माकं विश्वासस्य कारणं अस्ति यत् एकीकृतमलजलशुद्धिकरणसाधनं न्यून-उच्चतायाः अर्थव्यवस्था च प्रौद्योगिकी-नवीनीकरणेन, नीति-समर्थनेन, विपण्य-माङ्गेन च चालितं प्रगतिः निरन्तरं भविष्यति |.
एकीकृतमलजलशुद्धिकरणसाधनानाम् दृष्ट्या पर्यावरणजागरूकतायाः निरन्तरसुधारेन, अधिकाधिकं कठोरनीतिविनियमानाञ्च सह, कुशलस्य, ऊर्जा-बचने, बुद्धिमान् च मलजलशुद्धिकरणसाधनानाम् विपण्यमागधा निरन्तरं वर्धते। भविष्ये एकीकृताः मलजलशुद्धिकरणसाधनाः संसाधनपुनःप्रयोगे अधिकं ध्यानं दास्यन्ति तथा च मलजलस्य अहानिकारकशुद्धिकरणं संसाधनरूपान्तरणं च प्राप्नुयुः। तत्सह, इन्टरनेट् आफ् थिङ्ग्स्, बिग डाटा इत्यादिभिः प्रौद्योगिकीभिः सह गहनं एकीकरणेन दूरस्थनिरीक्षणं बुद्धिमान् संचालनं, अनुरक्षणं च प्राप्तुं शक्यते यत् उपकरणस्य संचालनदक्षतां स्थिरतां च सुदृढं कर्तुं शक्यते
निम्न-उच्चता-अर्थव्यवस्थायाः क्षेत्रे यथा यथा प्रौद्योगिकी परिपक्वा भवति तथा नीतिषु क्रमेण सुधारः भवति तथा तथा न्यून-उच्चतायाः उड्डयनस्य अनुप्रयोग-परिदृश्याः निरन्तरं विस्तारिताः गभीराः च भविष्यन्ति रसद-वितरणस्य, नगरगस्त्यस्य, कृषि-संयंत्र-संरक्षणस्य च विद्यमानक्षेत्राणां अतिरिक्तं भविष्ये आपत्कालीन-उद्धार-पर्यटन-चलच्चित्र-दूरदर्शन-शूटिंग्-आदिषु अपि अधिका भूमिकां निर्वहति तस्मिन् एव काले न्यून-उच्चता-अर्थव्यवस्थायाः विकासेन सम्बन्धित-मूल-संरचना-निर्माणस्य सेवा-व्यवस्थानां च सुधारः भविष्यति, येन उद्योगस्य स्थायि-विकासाय दृढं गारण्टी प्राप्यते |.
संक्षेपेण, यद्यपि एकीकृतमलजलशुद्धिकरणसाधनं न्यून-उच्चतायाः अर्थव्यवस्था च असम्बद्धानि प्रतीयन्ते तथापि प्रौद्योगिकी-नवीनीकरणे, संसाधन-उपयोगे, औद्योगिक-सहकार्ये च सम्भाव्य-सम्बन्धाः सन्तिएषः संयोगः उभयोः क्षेत्रयोः विकासस्य आधारं प्रददाति