한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वर्धमानं तीव्रं जलप्रदूषणसमस्यायाः निवारणाय एकीकृतमलजलशुद्धिकरणसाधनानाम् जन्म अभवत् । अस्य उद्देश्यं मलजलं जलरूपेण शुद्धं कर्तुं भवति यस्य पुनः उपयोगः कर्तुं शक्यते अथवा कुशलशुद्धिकरणप्रौद्योगिक्याः माध्यमेन निर्वहनमानकानि पूरयितुं शक्यन्ते । अस्मिन् प्रक्रियायां बहवः उन्नताः प्रौद्योगिकयः जटिलाः प्रक्रियाः च सन्ति, येषु प्रसंस्करणदक्षतां सुधारयितुम्, व्ययस्य न्यूनीकरणाय च निरन्तरं नवीनतायाः सुधारस्य च आवश्यकता भवति
मोबाईल-फोन-उद्योगे AnTuTu-इत्यस्य जुलै-मासस्य प्रदर्शन-क्रमाङ्कनस्य विमोचनेन अस्मान् मोबाईल-फोन-निर्मातृणां मध्ये तीव्र-प्रतिस्पर्धा दर्शिता अस्ति । विवो सर्वाधिकं विजेता अभवत्, यत् प्रौद्योगिकीसंशोधनविकासः, उत्पादनिर्माणम् इत्यादिषु पक्षेषु तस्य लाभं प्रतिबिम्बयति । ओप्पो, वनप्लस् इत्यादयः निर्मातारः अपि विपण्यां स्थानं ग्रहीतुं निरन्तरं परिश्रमं कुर्वन्ति ।
उपरिष्टात् एकीकृतमलजलशुद्धिकरणसाधनानाम् मोबाईलफोनप्रदर्शनक्रमाङ्कनेन सह किमपि सम्बन्धः नास्ति इति भासते। परन्तु गहनविश्लेषणेन ज्ञायते यत् ते सर्वे प्रौद्योगिकी नवीनतायाः, विपण्यप्रतिस्पर्धायाः च महत्त्वं प्रतिबिम्बयन्ति।
एकीकृतमलजलशुद्धिकरणसाधनस्य क्षेत्रे प्रौद्योगिकी नवीनता एव प्रमुखा अस्ति । नवीनाः उपचारप्रक्रियाः, अधिककुशलाः छानकसामग्री, बुद्धिमान्निरीक्षणप्रणाल्याः इत्यादयः सर्वे मलजलशुद्धिकरणस्य प्रभावशीलतां कार्यक्षमतां च सुधारयितुं शक्नुवन्ति तस्मिन् एव काले विपण्यप्रतिस्पर्धा निर्मातृभ्यः ग्राहकानाम् अनुग्रहं प्राप्तुं निरन्तरं व्ययस्य न्यूनीकरणं कर्तुं सेवायाः गुणवत्तां च सुधारयितुम् अपि प्रेरयति
मोबाईलफोन-उद्योगे चिप-प्रौद्योगिक्याः सफलतायाः, सॉफ्टवेयर-अनुकूलनस्य नवीनतायाः, रूप-निर्माणस्य च सुधारस्य च कार्यप्रदर्शन-सुधारः अविभाज्यः अस्ति निर्मातृणां कार्यप्रदर्शनसूचौ लाभं प्राप्तुं अनुसन्धानविकाससम्पदां निरन्तरं निवेशः करणीयः । विपण्यप्रतिस्पर्धायाः दबावेन मूल्यविपणन इत्यादिषु पक्षेषु अपि तेषां घोरः स्पर्धा अभवत् ।
तदतिरिक्तं, एकीकृतं मलजलशुद्धिकरणसाधनं वा मोबाईलफोनः वा, उपयोक्तृणां आवश्यकताः, विपण्यप्रतिक्रिया च विचारणीयाः सन्ति । सीवेज-शुद्धिकरण-उपकरणैः पर्यावरण-संरक्षण-मानकान्, जल-गुणवत्ता-सम्बद्धानां उपयोक्तृणां आवश्यकतानां च पूर्तिः भवितुमर्हति, तथा च मोबाईल-फोनेषु उपभोक्तृणां कार्यप्रदर्शनस्य, रूपस्य, कार्यक्षमतायाः इत्यादीनां अपेक्षाणां पूर्तिः भवितुमर्हति
समाजस्य कृते एकीकृतमलजलशुद्धिकरणसाधनानाम् विकासः पर्यावरणस्य गुणवत्तां सुधारयितुम्, स्थायिविकासं च प्रवर्तयितुं साहाय्यं करोति । मोबाईलफोनस्य कार्यक्षमतायाः उन्नयनेन जनानां जीवने कार्ये च अधिका सुविधा, कार्यक्षमता च आगतवती अस्ति ।
संक्षेपेण, यद्यपि एकीकृताः मलजलशुद्धिकरणसाधनाः, मोबाईलफोनप्रदर्शनसूचिकाः च भिन्नक्षेत्रेषु सन्ति तथापि प्रौद्योगिकीनवाचारस्य, विपण्यप्रतिस्पर्धायाः, उपयोक्तृआवश्यकतानां च दृष्ट्या तेषु किञ्चित् समानता अस्ति एतेभ्यः साम्येभ्यः वयं उद्योगेषु प्रगतिम् विकासं च चालयितुं शिक्षितुं शक्नुमः।