한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
जलकृषेः अपशिष्टजलशुद्धिकरणं उदाहरणरूपेण गृह्यताम् एषः पर्यावरणसंरक्षणेन, स्थायिविकासेन च सम्बद्धः महत्त्वपूर्णः विषयः अस्ति । अशुद्धेन मलजलस्य निर्वहनेन मृत्तिकाजलस्रोतयोः गम्भीरं प्रदूषणं भविष्यति, पारिस्थितिकीसन्तुलनं प्रभावितं भविष्यति, मानवस्वास्थ्यं च खतरा भविष्यति । एतस्य समाधानार्थं उन्नतप्रौद्योगिक्याः, कठोरप्रबन्धनपरिपाटानां च आवश्यकता वर्तते ।
सैन्यक्षेत्रे रूसीसेनायाः युक्रेनसेनायाश्च सैन्यगतिशीलता इव परिणामः न केवलं पक्षद्वयस्य सैन्यबलस्य तुलनायाः उपरि निर्भरं भवति, अपितु सामरिकनियोजनेन, गुप्तचरसूचनादिभिः कारकैः अपि प्रभावितः भवति
वस्तुतः जलकृषेः अपशिष्टजलशुद्धिकरणं वा सैन्यघटना वा, गहनविश्लेषणं, प्रभावीप्रतिक्रियारणनीतयः च आवश्यकाः सन्ति । जलकृषि-अपशिष्टजल-शुद्धिकरणाय, उपचार-दक्षतायां सुधारं कर्तुं, उपचार-व्ययस्य न्यूनीकरणाय च नूतनानां प्रौद्योगिकीनां निरन्तरं विकासः करणीयः, सैन्य-स्थितीनां कृते, स्थितिः समीचीनतया न्याययितुं, देशस्य सुरक्षा-हितस्य च रक्षणार्थं उचित-रणनीतयः निर्मातुं आवश्यकाः सन्ति
अधिकस्थूलदृष्ट्या उभयत्र मनुष्यैः भिन्नसमस्यानां सम्मुखीकरणे प्रदर्शितं प्रज्ञां साहसं च प्रतिबिम्बितम् । जलकृषेः अपशिष्टजलशुद्धिकरणस्य समस्यायाः समाधानार्थं वैज्ञानिकानां अभियंतानां च अभिनवचिन्तनस्य अदम्यप्रयत्नस्य च आवश्यकता भवति
अपि च उभयक्षेत्रेषु निवारणस्य महत्त्वं बोधितम् अस्ति । जलकृषि-अपशिष्टजलस्य उपचारे पूर्वमेव योजनां कृत्वा स्रोत-नियन्त्रणं सुदृढं कृत्वा सैन्यक्षेत्रे पूर्व-जागरूकतायाः, पूर्वचेतावनीयाश्च माध्यमेन वयं शत्रु-आक्रमणानि प्रभावीरूपेण निवारयितुं, हानिः न्यूनीकर्तुं च शक्नुमः |.
संक्षेपेण, यद्यपि जलकृषेः अपशिष्टजलशुद्धिकरणं सैन्यघटनाश्च भिन्नक्षेत्रेषु सन्ति तथापि समस्यानां समाधानस्य विचारेषु, पद्धतिषु च केचन साम्यताः सन्ति, येषां सामना अस्माभिः वैज्ञानिकेन, कठोरेन, साहसिकेन च मनोवृत्त्या करणीयम् |.