한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मौद्रिकनीतिसमायोजनस्य पर्यावरणसंरक्षणउद्योगानाम् विकासस्य च सम्बन्धः
मौद्रिकनीतेः निर्माणं समायोजनं च प्रायः धनस्य प्रवाहं व्ययञ्च प्रभावितं करोति । यदा मौद्रिकनीतिः शिथिला भवति तदा कम्पनीनां कृते धनं प्राप्तुं न्यूनं कठिनं भवति तथा च तेषां व्ययः तुल्यकालिकरूपेण न्यूनः भवति, येन पर्यावरणसंरक्षण-उद्योगस्य विकासाय अनुकूलं वित्तीयवातावरणं प्राप्यते उदाहरणार्थं, कम्पनयः पर्यावरणसंरक्षणसाधनेषु निवेशं कर्तुं नूतनानां प्रौद्योगिकीनां विकासाय च अधिकं वित्तीयसमर्थनं प्राप्तुं शक्नुवन्ति, येन पर्यावरणसंरक्षणउद्योगे प्रौद्योगिकीनवाचारः, स्केलविस्तारः च प्रवर्तते
पर्यावरणसंरक्षणउद्योगस्य विशेषताः वित्तपोषणस्य आवश्यकताः च
पर्यावरणसंरक्षण-उद्योगे बृहत् निवेशस्य दीर्घकालीनप्रतिफलचक्रस्य च लक्षणं भवति । विकासस्य प्रारम्भिकपदेषु आधारभूतसंरचनायाः निर्माणार्थं नूतनानां प्रौद्योगिकीनां उत्पादानाञ्च विकासाय महतीं पूंजीनिवेशस्य आवश्यकता भवति । स्थिरमौद्रिकनीतिः पर्यावरणसंरक्षणउद्योगाय निरन्तरं वित्तीयसमर्थनं दातुं शक्नोति तथा च पूंजीशृङ्खलायां विरामस्य कारणेन परियोजनायाः स्थगिततां परिहरितुं शक्नोति। तत्सह, उचितमौद्रिकनीतिः पर्यावरणसंरक्षणउद्योगाय सामाजिकनिधिप्रवाहस्य मार्गदर्शनं कर्तुं शक्नोति तथा च उद्योगस्य स्वस्थविकासं प्रवर्धयितुं शक्नोति।
पर्यावरणसंरक्षणस्य वित्तीयनीतीनां च समन्वयं द्रष्टुं जलकृषेः अपशिष्टजलशुद्धिकरणं उदाहरणरूपेण गृहीत्वा
जलसंवर्धनस्य अपशिष्टजलशुद्धिः पर्यावरणसंरक्षणक्षेत्रे महत्त्वपूर्णः पक्षः अस्ति । प्रभावीप्रक्रियायै उन्नतसाधनानाम्, प्रौद्योगिक्याः च आवश्यकता भवति, यत् वित्तीयसमर्थनात् पृथक् कर्तुं न शक्यते । मौद्रिकनीतेः भूमिका अत्र प्रकाशिता अस्ति । शिथिला मौद्रिकनीतिः उद्यमानाम् वित्तपोषणव्ययस्य न्यूनीकरणं कर्तुं शक्नोति, येन प्रजनन उद्यमाः मलजलशुद्धिकरणसाधनं क्रेतुं प्रौद्योगिकी उन्नयनं च कर्तुं अधिकं समर्थाः भवेयुः तद्विपरीतम्, कठिनमौद्रिकनीत्या उद्यमाः धनार्थं बद्धाः भवन्ति, पर्यावरणसंरक्षणे निवेशः न्यूनीकर्तुं च शक्नोति ।
पर्यावरणसंरक्षणउद्योगेषु मौद्रिकनीतेः प्रोत्साहनं बाधा च
समुचितः मौद्रिकनीतिः पर्यावरणसंरक्षण-उद्योगस्य कृते प्रोत्साहन-तन्त्रं निर्मातुम् अर्हति । यथा, पर्यावरणसंरक्षण-उद्योगे सक्रियरूपेण संलग्नानाम् कम्पनीनां कृते प्राधान्य-ऋण-नीतिः, न्यून-ऋण-व्याज-दराः वा ऋण-राशिं वर्धयितुं वा शक्यन्ते एतेन न केवलं कम्पनीः पर्यावरणसंरक्षणे निवेशं वर्धयितुं प्रोत्साहिताः भविष्यन्ति, अपितु सम्पूर्णस्य उद्योगस्य विकासस्तरस्य उन्नतिः अपि भविष्यति । परन्तु यदि मौद्रिकनीतिः अत्यन्तं शिथिला भवति तर्हि केचन कम्पनयः अन्धरूपेण विस्तारं कुर्वन्ति, पर्यावरणसंरक्षणपरियोजनानां गुणवत्तां लाभं च उपेक्षन्ते
मौद्रिकनीतिविषये पर्यावरणसंरक्षणउद्योगविकासस्य प्रतिक्रिया
पर्यावरणसंरक्षण-उद्योगस्य विकासेन मौद्रिकनीतौ अपि निश्चितः प्रतिक्रियाप्रभावः भविष्यति । यथा यथा पर्यावरणसंरक्षण-उद्योगः वर्धते तथा तथा अर्थव्यवस्थायां तस्य अनुपातः क्रमेण वर्धते, यस्य सकारात्मकः प्रभावः स्थूल-अर्थव्यवस्थायाः स्थिरतायां, वृद्धौ च भवति एतेन मौद्रिकनीतिः मूल्यानां स्थिरीकरणस्य आर्थिकवृद्धेः प्रवर्धनस्य च लक्ष्याणि उत्तमरीत्या प्राप्तुं साहाय्यं करोति । तत्सह पर्यावरणसंरक्षण-उद्योगस्य विकासः सम्बन्धित-उद्योगानाम् समृद्धिं अपि चालयितुं शक्नोति, रोजगार-अवकाशान् अपि वर्धयितुं शक्नोति, अतः मौद्रिक-नीतेः कार्यान्वयनस्य परोक्ष-प्रभावः भवति
उपसंहारे
सारांशेन वक्तुं शक्यते यत् मौद्रिकनीतेः पर्यावरणसंरक्षण-उद्योगस्य च मध्ये परस्परं प्रभावः परस्परं प्रचारसम्बन्धः च अस्ति । भविष्ये विकासे स्थायि आर्थिकविकासं प्रभावी पर्यावरणसंरक्षणं च प्राप्तुं द्वयोः मध्ये समन्वयं सहकार्यं च अधिकं सुदृढं कर्तुं आवश्यकता वर्तते।