Shandong Yuanshuilian पर्यावरण अभियांत्रिकी कं, लिमिटेड की आधिकारिक वेबसाइट पर आपका स्वागत है!
अपशिष्टजलशुद्धिकरणसमाधानम्बहुवर्षेभ्यः उद्योगे ध्यानं दत्त्वा नवीनतायाः आग्रहं कुर्वन्तु
राष्ट्रीयपरामर्शहॉटलाइनः : १.13335243056
सम्पर्क करें
Shandong Yuanshuilian पर्यावरण अभियांत्रिकी कं, लि.
मोबाईलः १३३३५२४३०५६
पता: कुइवेन् जिला, वेइफांग शहर, शाडोंग प्रांत
सम्पर्क व्यक्ति : श्री झांग
अद्यतनस्य पर्यावरणसंरक्षणस्य प्रौद्योगिकीसाधनस्य च अन्तरक्रियाशीलः प्रभावः

अद्यतनस्य पर्यावरणसंरक्षणस्य प्रौद्योगिकीसाधनस्य च अन्तरक्रियाशीलः प्रभावः

समयः २०२४-८-१०

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रजननोद्योगस्य समृद्ध्या आर्थिकवृद्धिः अभवत्, परन्तु तस्मात् महतीं मलजलस्य उत्पादनम् अपि अभवत् । यदि एतानि मलजलानि प्रत्यक्षतया उपचारं विना निर्वहन्ति तर्हि पर्यावरणस्य गम्भीरं प्रदूषणं जनयिष्यन्ति । जलस्रोताः प्रदूषिताः भवन्ति, मृदागुणवत्ता न्यूनीभवति, पारिस्थितिकीसन्तुलनं च बाधितं भवति, येन परितः निवासिनः जीवनस्य गुणवत्ता, स्वास्थ्यं च प्रत्यक्षतया प्रभावितं भवति ।

जलकृषेः अपशिष्टजलस्य हानिः उपेक्षितुं न शक्यते

प्रजननस्य अपशिष्टजलस्य बृहत् परिमाणेन कार्बनिकपदार्थाः, नाइट्रोजनः, फास्फोरसः, रोगजनकाः इत्यादयः प्रदूषकाः सन्ति । कार्बनिकपदार्थानाम् अपघटनेन जले प्राणवायुः उपभोगः भविष्यति, येन जलपिण्डः हाइपोक्सिकः भविष्यति, मत्स्याः अन्ये जलजीवाः च जीवितुं असमर्थाः भविष्यन्ति नाइट्रोजन, फास्फोरस इत्यादीनां पोषकद्रव्याणां अत्यधिकं निर्वहनं जलपिण्डानां यूट्रोफिकेशनं जनयितुं शक्नोति, शैवालादिप्लवकस्य प्रसारं प्रवर्धयितुं शक्नोति, जलीयपारिस्थितिकीतन्त्रस्य संरचनां कार्यं च नष्टं कर्तुं शक्नोति

रोगजनकानाम् उपस्थित्या संक्रामकरोगाणां प्रसारः भवति, मानवस्य पशुस्य च स्वास्थ्याय खतरा भवति । तदतिरिक्तं मलनिकासीषु भारीधातुः, प्रतिजीवनानि च इत्यादयः अवशिष्टाः पदार्थाः पर्यावरणे सञ्चिताः भविष्यन्ति, खाद्यशृङ्खलायां च गमिष्यन्ति, येन अन्ततः मानवस्वास्थ्यस्य सम्भाव्यं हानिः भविष्यति

मलजलशुद्धिकरणसाधनानाम् महत्त्वं अधिकाधिकं प्रमुखं जातम् अस्ति

जलकृषि-अपशिष्टजलेन आनयितानां आव्हानानां सामना कर्तुं अपशिष्टजलशुद्धिकरण-उपकरणानाम् अनुप्रयोगः महत्त्वपूर्णः अभवत् । एतेषु उपकरणेषु मलजलस्य प्रदूषकं प्रभावीरूपेण दूरीकर्तुं उन्नतप्रौद्योगिकीनां प्रक्रियाणां च श्रृङ्खलायाः उपयोगः भवति ।

यथा, भौतिकशुद्धिविधयः ग्रिल-अवक्षेपण-आदि-माध्यमेन मलजलस्य बृहत्-कण-द्रव्यं, लम्बित-घन-द्रव्यं च निष्कासयन्ति रासायनिक-उपचार-विधिषु मलजलस्य हानिकारकपदार्थानाम् निष्कासनार्थं निष्प्रभावीकरणं, आक्सीकरण-निवृत्तिः इत्यादीनि विक्रियाः कर्तुं रसायनानां उपयोगः भवति । जैविकचिकित्साविधयः कार्बनिकपदार्थानाम् अहानिकारकपदार्थेषु परिवर्तनार्थं सूक्ष्मजीवानां चयापचयस्य उपरि अवलम्बन्ते ।

विभिन्नप्रकारस्य मलजलशुद्धिकरणसाधनानाम् स्वकीयाः लक्षणाः, प्रयोगस्य व्याप्तिः च भवति । केचन लघुकृषिक्षेत्राणि न्यूनव्यययुक्तानि सरलसञ्चालनेन च एकीकृतमलजलशुद्धिकरणसाधनं चयनं कर्तुं शक्नुवन्ति, यदा तु बृहत्कृषिक्षेत्रेषु बृहत्परिमाणस्य मलजलशुद्धिकरणस्य आवश्यकतानां पूर्तये सामान्यतया अधिकजटिलकुशलशुद्धिकरणप्रणालीनां आवश्यकता भवति;

मलजलशुद्धिकरणसाधनानाम् कार्यसिद्धान्तः प्रौद्योगिकी नवीनता च

जलकृषि-अपशिष्टजलशुद्धिकरण-उपकरणानाम् कार्यसिद्धान्ते प्रायः पूर्व-उपचारः, मुख्य-उपचारः, उन्नत-उपचारः च अन्तर्भवति । पूर्व-उपचार-चरणं मुख्यतया मलजलस्य बृहत्-कण-अशुद्धि-निलम्बित-घन-द्रव्याणि च दूरीकर्तुं भवति, येन अनन्तरं उपचाराय उत्तमाः परिस्थितयः सृज्यन्ते मुख्यं उपचारपदं जैविकशुद्धिकरणं, रासायनिकशुद्धिकरणादिविधिना मलजलस्य कार्बनिकपदार्थाः, नाइट्रोजनः, फास्फोरसः इत्यादीनां प्रमुखप्रदूषकाणां निष्कासनं भवति उन्नत-उपचार-चरणं जलस्य गुणवत्तां अधिकं सुधारयति यत् निर्वहन-मानकानां पूर्तये अथवा पुनः उपयोगस्य आवश्यकतानां पूर्तये भवति ।

विज्ञानस्य प्रौद्योगिक्याः च निरन्तरं उन्नतिं कृत्वा मलजलशुद्धिकरणसाधनानाम् प्रौद्योगिकी अपि निरन्तरं नवीनतां प्राप्नोति । मलजलशुद्धिकरणे नवीनझिल्लीपृथक्करणप्रौद्योगिकी, उन्नत आक्सीकरणप्रौद्योगिक्याः इत्यादीनां प्रयोगः अधिकतया कृतः अस्ति । झिल्लीपृथक्करणप्रौद्योगिक्याः मलजलस्य अशुद्धिषु सूक्ष्मजीवेषु च कुशलतापूर्वकं पृथक्करणं कर्तुं शक्यते तथा च उन्नत-आक्सीकरण-प्रौद्योगिकी मलजलस्य प्रतिरोधक-कार्बनिक-पदार्थानाम् शीघ्रं अवनतिं कर्तुं शक्नोति तथा च उपचार-प्रभावेषु सुधारं कर्तुं शक्नोति

मलनिकासी-शुद्धिकरण-उपकरणानाम् पर्यावरणाय अर्थव्यवस्थायाः च कृते द्विगुणाः लाभाः

जलकृषेः अपशिष्टजलस्य प्रभावी उपचारः न केवलं पारिस्थितिकपर्यावरणस्य रक्षणं कर्तुं शक्नोति, अपितु महत्त्वपूर्णं आर्थिकलाभं अपि आनेतुं शक्नोति । मलजलस्य उपचारेण कृषिक्षेत्राणि पर्यावरणस्य उपरि प्रदूषणदण्डं न्यूनीकर्तुं शक्नुवन्ति, परितः भूमिस्य उपयोगमूल्यं च वर्धयितुं शक्नुवन्ति । तत्सङ्गमे जलसम्पदां पुनःप्रयोगं प्राप्तुं उत्पादनव्ययस्य न्यूनीकरणाय च उपचारितस्य मलजलस्य उपयोगः सिञ्चनजलकृष्यादिषु कर्तुं शक्यते ।

तदतिरिक्तं मलजलशुद्धिकरणकाले उत्पादितस्य गालस्य इत्यादीनां उपोत्पादानाम् उपयोगः समुचितशुद्धिकरणानन्तरं कृषिउत्पादनार्थं जैविक उर्वरकरूपेण कर्तुं शक्यते, येन मृदा उर्वरता वर्धते, कृषिस्य स्थायिविकासं च प्रवर्धयितुं शक्यते

जलकृषी अपशिष्टजलशुद्धिकरणसाधनानाम् विपण्यस्थितिः विकासप्रवृत्तयः च

वर्तमान समये जलकृषी अपशिष्टजलशुद्धिकरणसाधनविपणनं विविधविकासप्रवृत्तिं दर्शयति। अनेकाः घरेलुविदेशीयकम्पनयः अनुसन्धानविकासयोः उत्पादनयोः च निवेशं कृतवन्तः, विविधप्रकारस्य विनिर्देशानां च उत्पादानाम् आरम्भं कृतवन्तः । विपण्यस्पर्धा तीव्रा भवति, उत्पादस्य गुणवत्ता, कार्यप्रदर्शनं च भिन्नं भवति ।

भविष्ये यथा यथा पर्यावरणसंरक्षणस्य आवश्यकतासु सुधारः भवति तथा च प्रौद्योगिक्याः उन्नतिः भवति तथा जलकृषेः अपशिष्टजलशुद्धिकरणसाधनानाम् विकासः अधिकबुद्धिमान्, कुशलतया, ऊर्जा-बचत-दिशि भविष्यति उपकरणस्य स्वचालनस्य प्रमाणं अधिकं सुदृढं भविष्यति, हस्तसञ्चालनस्य न्यूनीकरणेन, संचालनव्ययस्य न्यूनीकरणेन च। तस्मिन् एव काले नूतनानां सामग्रीनां ऊर्जा-बचत-प्रौद्योगिकीनां च प्रयोगेन उपकरणानि अधिक-ऊर्जा-बचने पर्यावरण-अनुकूलानि च भविष्यन्ति, येन स्थायि-विकासस्य आवश्यकताः पूर्यन्ते |.

कृषिक्षेत्राणां कृते समुचितं मलजलशुद्धिकरणसाधनं चयनं कुर्वन् विचारणीयाः कारकाः

मलजलशुद्धिकरणसाधनानाम् चयनं कुर्वन् कृषिक्षेत्रेषु अनेकेषां कारकानाम् विचारः करणीयः । प्रथमं उपचारप्रभावः, यत् सुनिश्चितं करोति यत् उपकरणं पर्यावरणीय उत्सर्जनमानकान्, पुनः उपयोगस्य आवश्यकतां च पूरयितुं शक्नोति । द्वितीयं तु उपकरणस्य स्थिरता विश्वसनीयता च यत् विफलतायाः कारणेन मलजलशुद्धिकरणस्य व्यत्ययः न भवति । तदतिरिक्तं उपकरणनिवेशव्ययः, परिचालनव्ययः, अनुरक्षणस्य कठिनता इत्यादयः आर्थिककारकाः अपि विचारणीयाः सन्ति ।

तत्सह, कृषिक्षेत्रस्य आकारः, मलजलस्य गुणवत्ता, परिमाणं च, स्थलस्य स्थितिः च महत्त्वपूर्णाः कारकाः सन्ति येषां विषये उपकरणानां चयनं कुर्वन् विचारः करणीयः केवलं भवतः वास्तविकस्थितौ अनुकूलं मलनिकासी-शुद्धिकरण-उपकरणं चयनं कृत्वा एव भवन्तः उत्तम-उपचार-प्रभावं आर्थिक-लाभं च प्राप्तुं शक्नुवन्ति ।

ऑनलाइन ग्राहक सेवा
सम्पर्क जानकारी

हॉटलाइन

13335243056

कार्यसमय

सोमवासरतः रविवासरपर्यन्तं

QR कोड
अस्तितन्तुःअतिथिवस्त्राणि