Shandong Yuanshuilian पर्यावरण अभियांत्रिकी कं, लिमिटेड की आधिकारिक वेबसाइट पर आपका स्वागत है!
अपशिष्टजलशुद्धिकरणसमाधानम्बहुवर्षेभ्यः उद्योगे ध्यानं दत्त्वा नवीनतायाः आग्रहं कुर्वन्तु
राष्ट्रीयपरामर्शहॉटलाइनः : १.13335243056
सम्पर्क करें
Shandong Yuanshuilian पर्यावरण अभियांत्रिकी कं, लि.
मोबाईलः १३३३५२४३०५६
पता: कुइवेन् जिला, वेइफांग शहर, शाडोंग प्रांत
सम्पर्क व्यक्ति : श्री झांग
"पर्यावरणसंरक्षणोद्योगे शि ज़ियोङ्गस्य संघर्षः नवीनाः अवसराः च"।

"पर्यावरणसंरक्षणोद्योगे शि ज़ियोङ्गस्य संघर्षः नवीनाः अवसराः च"।

समयः २०२४-८-१०

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जलकृषेः अपशिष्टजलस्य समस्या जलकृषि-उद्योगस्य विकासाय सर्वदा एव महत्त्वपूर्णं कारकं भवति । अशुद्धजलकृषेः अपशिष्टजलस्य प्रत्यक्षं निर्वहनं पर्यावरणस्य गम्भीरं प्रदूषणं जनयिष्यति । जले नाइट्रोजन, फास्फोरस इत्यादीनां पोषकद्रव्याणां अत्यधिकमात्रायां जलपिण्डस्य यूट्रोफिकेशनं भविष्यति तथा च जलजीवानां अस्तित्वं प्रभावितं भविष्यति तत्सहकालं मलजलस्य कार्बनिकपदार्थाः रोगजनकाः च मृत्तिकां भूजलं च प्रदूषयिष्यन्ति, येन मानवस्य खतरा भविष्यति आरोग्यम्‌। अतः जलकृषेः अपशिष्टजलस्य प्रभावी उपचारः महत्त्वपूर्णः अस्ति ।

जलकृषी अपशिष्टजलशुद्धिकरणसाधनानाम् कार्यसिद्धान्ताः प्रौद्योगिकीश्च निरन्तरं विकसिताः नवीनतां च कुर्वन्ति

जलकृषि-अपशिष्टजलशुद्धिकरण-उपकरणेषु प्रायः भौतिक-रासायनिक-जैविक-शुद्धिकरण-विधि-संयोजनस्य उपयोगः भवति । भौतिक-उपचार-विधिषु ग्रिड्-छननम्, अवसादनम् इत्यादयः सन्ति, येषां उपयोगः सीवेज-मध्ये बृहत्-निलम्बित-कणानां, अशुद्धि-विधिनाम्, यथा औषधीय-जठरीकरणम्, आक्सीकरणम् इत्यादीनां, मल-जलस्य घुलनशील-प्रदूषकाणां निष्कासनार्थं प्रयुक्तः भवति The metabolic सूक्ष्मजीवानां क्रिया मलजलस्य कार्बनिकपदार्थानाम् अहानिकारकपदार्थेषु विघटनार्थं उपयुज्यते ।

विज्ञानस्य प्रौद्योगिक्याः च निरन्तरं उन्नतिं कृत्वा जलकृषेः मलजलशुद्धिकरणसाधनानाम् प्रौद्योगिकी अपि निरन्तरं अद्यतनं भवति । उदाहरणार्थं, झिल्ली जैव-अभियात्रिक (MBR) प्रौद्योगिक्याः प्रयोगेन मलजल-उपचारस्य दक्षतायां गुणवत्तायां च सुधारः अभवत्

उपकरणस्य अनुप्रयोगस्य स्थितिः विद्यमानाः समस्याः च

सम्प्रति जलकृषेः अपशिष्टजलशुद्धिकरणसाधनानाम् उपयोगः केषुचित् बृहत्कृषिक्षेत्रेषु बहुधा भवति, परन्तु लघुमध्यमक्षेत्रेषु अस्य लोकप्रियता अद्यापि तुल्यकालिकरूपेण न्यूना अस्ति एकतः उपकरणानां क्रयण-सञ्चालन-व्ययः अधिकः भवति, यत् सीमित-निधि-युक्तानां केषाञ्चन लघु-मध्यम-आकारस्य कृषिक्षेत्राणां कृते महत् भारं भवति, अपरतः केषाञ्चन कृषिक्षेत्राणां पर्यावरण-संरक्षणस्य विषये दुर्बल-जागरूकता वर्तते, तेषां महत्त्वं च अल्पं भवति मलजलशुद्धिकरणसाधनं प्रति पर्याप्तम्।

तदतिरिक्तं जलकृषेः अपशिष्टजलशुद्धिकरणसाधनानाम् संचालनकाले अद्यापि काश्चन तान्त्रिकसमस्याः सन्ति । यथा, उपकरणस्य स्थिरतायां विश्वसनीयतायां च सुधारस्य आवश्यकता वर्तते तथा च विफलताः भवितुं प्रवृत्ताः सन्ति

शि ज़ियोङ्गस्य युद्धभावना जलकृषेः मलजलशुद्धिकरणसाधनानाम् विकासाय प्रेरयति

शि ज़ियोङ्गस्य कठिनतानां अवहेलनस्य भावना, भारोत्थानप्रतियोगितायां दृढता च जलकृषेः मलजलशुद्धिकरणसाधनानाम् विकासाय प्रेरणाम् अयच्छत् उपकरणानां प्रचार-प्रयोगे कठिनतानां सामना कुर्वन् अस्माकं दृढविश्वासः अदम्य-भावना च भवितुमर्हति, अन्वेषणं नवीनतां च निरन्तरं कर्तुं, तकनीकीसमस्यानां समाधानार्थं परिश्रमं कर्तुं, व्ययस्य न्यूनीकरणाय, उपकरणानां कार्यप्रदर्शने स्थिरतायां च सुधारः भवितुमर्हति |.

तत्सह, कृषिस्वामिनः पर्यावरणजागरूकतां सुधारयितुम् प्रचारं शिक्षां च सुदृढां कर्तव्यं, येन ते मलजलशुद्धिकरणस्य महत्त्वं आवश्यकतां च अवगन्तुं शक्नुवन्ति तथा च मलजलशुद्धिकरणसाधनं सक्रियरूपेण स्वीकुर्वन्ति। एतेन एव वयं जलकृषेः अपशिष्टजलशुद्धिकरण-उद्योगस्य स्वस्थविकासं प्रवर्धयितुं शक्नुमः, आर्थिक-पर्यावरण-लाभानां च विजय-विजय-स्थितिं प्राप्तुं शक्नुमः |.

संक्षेपेण जलकृषेः अपशिष्टजलशुद्धिकरणसाधनानाम् विकासः दीर्घकालीनः कठिनः च कार्यः अस्ति यस्य कृते समाजस्य सर्वकारस्य, उद्यमानाम्, सर्वेषां पक्षानां च संयुक्तप्रयत्नाः आवश्यकाः सन्ति अस्माभिः शि ज़ियोङ्गस्य युद्धभावनायाः उदाहरणरूपेण अनुसरणं कर्तव्यं, साहसेन अग्रे गन्तव्यं, सुन्दरस्य स्वदेशस्य निर्माणे स्वशक्तिं योगदानं च दातव्यम् |

ऑनलाइन ग्राहक सेवा
सम्पर्क जानकारी

हॉटलाइन

13335243056

कार्यसमय

सोमवासरतः रविवासरपर्यन्तं

QR कोड
अस्तितन्तुःअतिथिवस्त्राणि