한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अधुना विविधाः नवीनाः मलजलशुद्धिकरणप्रौद्योगिकीः निरन्तरं उद्भवन्ति । तेषु यद्यपि एकीकृतमलजलशुद्धिकरणसाधनानाम् प्रत्यक्षं उल्लेखः न कृतः तथापि समग्रमलजलशुद्धिकरणप्रौद्योगिक्याः विकासप्रवृत्त्या वयं तस्य सम्भाव्यमूल्यं सम्भावनाश्च अन्वेष्टुं शक्नुमः।
पारम्परिकमलजलशुद्धिकरणपद्धतिषु प्रायः न्यूनदक्षता, उच्चव्ययः, संसाधनानाम् अपव्ययः इत्यादीनां समस्याः भवन्ति । विज्ञानस्य प्रौद्योगिक्याः च उन्नत्या अधिकाः उन्नताः कुशलाः च प्रसंस्करणप्रौद्योगिकीः उद्भूताः । यथा जैविकचिकित्साप्रौद्योगिकी सूक्ष्मजीवानां चयापचयस्य उपयोगेन कार्बनिकपदार्थानाम् विघटनं करोति, यस्य पर्यावरणसंरक्षणस्य ऊर्जाबचनस्य च लाभाः सन्ति झिल्ली-छनन-प्रौद्योगिकी जलस्य लघुकणान् प्रदूषकान् च प्रभावीरूपेण दूरीकर्तुं जलस्य गुणवत्तां च सुधारयितुं शक्नोति ।
एतेषां प्रौद्योगिकीनां विकासकाले एकीकरणस्य अवधारणा क्रमेण ध्यानं प्राप्तवती अस्ति । एकीकरणस्य अर्थः अस्ति यत् अधिकसंकुचितं कुशलं च प्रसंस्करणप्रक्रिया प्राप्तुं बहुविधप्रक्रियालिङ्कानां एकीकरणं एकस्मिन् उपकरणे वा प्रणाल्यां वा भवति । एतत् एकीकरणं न केवलं स्थानस्य रक्षणं करोति, अपितु परिचालनव्ययस्य न्यूनीकरणं करोति, परिणामानां संसाधनस्य स्थिरतायां च सुधारं करोति ।
एकीकृतमलजलशुद्धिकरणसाधनानाम् कृते तस्य लाभाः स्पष्टाः सन्ति । प्रथमं, तस्य संकुचितविन्यासः अस्य विविधस्थलस्थितीनां अनुकूलतां प्राप्तुं शक्नोति, भवेत् तत् नगरेषु लघुस्थानानि वा दूरस्थक्षेत्रेषु विकेन्द्रीकृतप्रक्रियाकरणस्य आवश्यकताः वा द्वितीयं, एकीकृतसाधनं प्रायः स्वचालितनियन्त्रणं स्वीकुर्वति, यत् हस्तहस्तक्षेपं न्यूनीकरोति, परिचालनस्य विश्वसनीयतां स्थिरतां च सुधरयति अपि च, विभिन्नानां प्रसंस्करणलिङ्कानां अनुकूलनस्य एकीकरणस्य च कारणात् संसाधनानाम् अधिकप्रभावितेण उपयोगः कर्तुं शक्यते तथा च ऊर्जायाः औषधस्य च सेवनं न्यूनीकर्तुं शक्यते
परन्तु एकीकृतमलजलशुद्धिकरणसाधनानाम् अपि व्यावहारिकप्रयोगेषु काश्चन आव्हानाः सन्ति । यथा, जटिल औद्योगिक अपशिष्टजलस्य उपचारार्थं अग्रे अनुकूलनं, अनुकूलितं डिजाइनं च आवश्यकं भवेत् । तदतिरिक्तं उपकरणस्य दीर्घकालीनसञ्चालनस्य, अनुरक्षणस्य च व्ययः अपि एकः कारकः अस्ति यस्य विषये विचारः करणीयः ।
एकीकृतमलजलशुद्धिकरणसाधनानाम् उत्तमप्रवर्धनार्थं प्रयोक्तुं च प्रौद्योगिकी नवीनता एव कुञ्जी अस्ति । अनुसंधानविकासदलस्य उपकरणानां कार्यक्षमतां अनुकूलतां च सुधारयितुम् नूतनानां सामग्रीनां, प्रक्रियाणां, नियन्त्रणरणनीतीनां च निरन्तरं अन्वेषणस्य आवश्यकता वर्तते। तस्मिन् एव काले वयं पर्यावरणनिरीक्षणम्, जलसम्पदां प्रबन्धनम् इत्यादिभिः सम्बन्धितक्षेत्रैः सह सहकार्यं सुदृढं करिष्यामः, येन सहकारि-नवीनीकरणस्य कृते समन्वयः निर्मितः भविष्यति |.
नीतिदृष्ट्या सर्वकारेण अधिकशक्तिशालिनः समर्थननीतयः प्रवर्तयितव्याः येन कम्पनीः एकीकृतमलजलशुद्धिकरणसाधनानाम् अनुसन्धानविकासयोः उत्पादनयोः निवेशं कर्तुं प्रोत्साहयन्ति। तत्सह, उपकरणानां गुणवत्तां सुरक्षां च सुनिश्चित्य प्रासंगिकमानकानां विनिर्देशानां च स्थापनां सुधारणं च कुर्वन्तु ।
भविष्ये विकासे एकीकृतं मलजलशुद्धिकरणसाधनं इन्टरनेट् आफ् थिङ्ग्स् इत्यादिभिः प्रौद्योगिकीभिः, बृहत् आँकडाभिः च सह गभीररूपेण एकीकृतं भविष्यति इति अपेक्षा अस्ति वास्तविकसमयनिरीक्षणस्य आँकडाविश्लेषणस्य च माध्यमेन अधिकसटीकं संचालननियन्त्रणं दोषनिदानं च प्राप्तुं शक्यते, येन मलजलशुद्धिकरणस्य दक्षतायां गुणवत्तायां च अधिकं सुधारः भवति
संक्षेपेण, एकीकृतमलजलशुद्धिकरणसाधनानाम्, मलजलशुद्धिकरणक्षेत्रे अभिनवसाधनारूपेण, व्यापकप्रयोगसंभावनाः विशालविकासक्षमता च सन्ति वयं निरन्तरप्रयत्नानाम् नवीनतायाः च माध्यमेन पर्यावरणसंरक्षणे अधिकं योगदानं दातुं प्रतीक्षामहे।