Shandong Yuanshuilian पर्यावरण अभियांत्रिकी कं, लिमिटेड की आधिकारिक वेबसाइट पर आपका स्वागत है!
अपशिष्टजलशुद्धिकरणसमाधानम्बहुवर्षेभ्यः उद्योगे ध्यानं दत्त्वा नवीनतायाः आग्रहं कुर्वन्तु
राष्ट्रीयपरामर्शहॉटलाइनः : १.13335243056
सम्पर्क करें
Shandong Yuanshuilian पर्यावरण अभियांत्रिकी कं, लि.
मोबाईलः १३३३५२४३०५६
पता: कुइवेन् जिला, वेइफांग शहर, शेडोंग प्रांत
सम्पर्क व्यक्ति : श्री झांग
"मलजल-उपचारस्य नवीनाः प्रवृत्तयः: एकीकृत-उपकरणानाम् उदयः परिवर्तनः च" ।

"मलजल-उपचारस्य नवीनाः प्रवृत्तयः: एकीकृत-उपकरणानाम् उदयः परिवर्तनः च" ।

समयः २०२४-८-१६

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एकीकृतमलजलशुद्धिकरणसाधनानाम् उद्भवः आकस्मिकः न भवति । नगरीकरणस्य त्वरणेन जनसंख्यावृद्ध्या च मलजलस्य निर्वहनं निरन्तरं वर्धते, पारम्परिकाः मलजलशुद्धिकरणविधयः च अनेकानि आव्हानानि सम्मुखीभवन्ति यथा, अस्य विशालः क्षेत्रः, दीर्घः निर्माणकालः, अधिकः परिचालनव्ययः इत्यादयः । एकीकृतं मलजलशुद्धिकरणसाधनं एतासां समस्यानां प्रभावीरूपेण समाधानं करोति।

अस्य संकुचितसंरचनायाः, लघुतलस्थानस्य च लक्षणं भवति । एतेन नगरीयस्थितौ यत्र स्थानं सीमितं भवति तत्र स्थापनं उपयोगः च सुलभः भवति । तस्मिन् एव काले एकीकृतनिर्माणेन उपकरणानां मध्ये संयोजकपाइप्स् तथा जटिलविन्यासः अपि न्यूनीकरोति, येन निर्माणकठिनता, निर्माणव्ययः च न्यूनीकरोति

एकीकृतमलजलशुद्धिकरणसाधनानाम् अपि कुशलशुद्धिकरणक्षमता अस्ति । उन्नतमलजलशुद्धिकरणप्रौद्योगिक्याः उपयोगेन मलजलस्य कार्बनिकपदार्थाः, नाइट्रोजनः, फास्फोरसः इत्यादयः प्रदूषकाः शीघ्रं प्रभावीरूपेण च दूरीकर्तुं शक्यन्ते, येन उपचारितजलस्य गुणवत्ता निर्वहनमानकान् पूरयितुं शक्नोति

एकीकृत अपशिष्टजलशुद्धिकरणसाधनम् अपि यदा परिचालनस्य, अनुरक्षणस्य च विषये उत्कृष्टं भवति । अस्य स्वचालनस्य उच्चा प्रमाणेन हस्तसञ्चालनस्य आवश्यकता न्यूनीभवति, मानवीयदोषाणां सम्भावना च न्यूनीभवति । तत्सह, उपकरणस्य परिपालनं तुल्यकालिकरूपेण सरलं भवति, येन परिचालनव्ययः न्यूनीकरोति ।

तदतिरिक्तं एकीकृतमलजलशुद्धिकरणसाधनानाम् लचीलता अपि प्रमुखः लाभः अस्ति । विभिन्नजटिलवातावरणानां अनुकूलतां कृत्वा, भिन्न-भिन्न-प्रक्रिया-आवश्यकतानां, साइट्-स्थितीनां च अनुसारं अनुकूलितं स्थापनं च कर्तुं शक्यते ।

परन्तु एकीकृतमलजलशुद्धिकरणसाधनानाम् प्रचारः, प्रयोगः च सुचारुरूपेण न अभवत् । एकतः केषुचित् क्षेत्रेषु नूतनानां प्रौद्योगिकीनां स्वीकारः न्यूनः अस्ति तथापि पारम्परिकाः मलजलशुद्धिकरणपद्धतयः प्राधान्यं ददति अपरतः उपकरणेषु प्रारम्भिकनिवेशः तुल्यकालिकरूपेण अधिकः भवति, येन केषुचित् क्षेत्रेषु अथवा कठिननिधियुक्तेषु कम्पनीषु किञ्चित् दबावः भवितुम् अर्हति

एकीकृतमलजलशुद्धिकरणसाधनानाम् व्यापकप्रयोगं प्रवर्तयितुं सर्वकारस्य, उद्यमानाम्, समाजस्य सर्वेषां क्षेत्राणां च मिलित्वा कार्यं कर्तुं आवश्यकता वर्तते। उद्यमानाम् एककानां च नूतनानां प्रौद्योगिकीनां स्वीकरणाय प्रोत्साहयितुं सर्वकारः प्रासंगिकनीतिसमर्थनानि अनुदानपरिपाटानि च प्रवर्तयितुं शक्नोति, उद्यमानाम् अनुसन्धानविकासयोः निवेशं वर्धयितुं, उपकरणानां कार्यप्रदर्शने गुणवत्तायां च निरन्तरं सुधारः करणीयः, समाजस्य सर्वेषु क्षेत्रेषु च व्ययस्य न्यूनीकरणं करणीयम् प्रचारः पर्यावरणजागरूकतायाः शिक्षा च, अपशिष्टजलशुद्धिकरणस्य महत्त्वस्य विषये जागरूकताम् उत्थापयितुं।

संक्षेपेण एकीकृतमलजलशुद्धिकरणसाधनानाम् उदयेन मलनिकासीशुद्धिकरण-उद्योगाय नूतनाः अवसराः, आव्हानानि च आगतानि सन्ति । भविष्ये विकासे सर्वेषां पक्षानां प्रयत्नेन पर्यावरणस्य रक्षणाय, संसाधनानाम् रक्षणाय च अधिका महत्त्वपूर्णा भूमिका भविष्यति इति मम विश्वासः अस्ति ।

ऑनलाइन ग्राहक सेवा
सम्पर्क जानकारी

हॉटलाइन

13335243056

कार्यसमय

सोमवासरतः रविवासरपर्यन्तं

QR कोड
अस्तितन्तुःअतिथिवस्त्राणि