한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एकीकृतमलजलशुद्धिकरणसाधनानाम् अनेके महत्त्वपूर्णाः लाभाः सन्ति । प्रथमं तस्य अल्पं पदचिह्नं भवति । पारम्परिकमलजलशुद्धिकरणसुविधाभिः सह तुलने एकीकृतसाधनानाम् बृहत्परिमाणेन भूमिकब्जायाः आवश्यकता नास्ति तथा च विभिन्नजटिलस्थलस्थितीनां अनुकूलतां प्राप्तुं शक्नोति, यत् नगरीयमध्यक्षेत्रेषु अथवा कठिनभूमिसंसाधनयुक्तेषु क्षेत्रेषु विशेषतया महत्त्वपूर्णं भवति
द्वितीयं, संस्थापनं सुलभम् अस्ति । एकीकृतं मलजलशुद्धिकरणसाधनं कारखाने पूर्वं संयोजितं भवति, ततः परं सरलसंयोजनेन, त्रुटिनिवारणेन च सह प्रयोगे स्थापयितुं शक्यते, येन परियोजनानिर्माणचक्रं बहु लघु भवति
अपि च अस्य परिचालनव्ययः तुल्यकालिकरूपेण न्यूनः अस्ति । उन्नत-उपचार-प्रौद्योगिकीम् ऊर्जा-बचत-उपकरणं च स्वीकृत्य एकीकृत-उपकरणं प्रभावीरूपेण ऊर्जा-उपभोगं रासायनिक-उपयोगं च न्यूनीकरोति, तथा च उपचार-प्रभावं सुनिश्चितं करोति, येन दीर्घकालीन-सञ्चालन-व्ययस्य न्यूनीकरणं भवति
एकीकृतमलजलशुद्धिकरणसाधनानाम् उपचारप्रभावः अपि अतीव उत्तमः अस्ति । एतत् मलजलस्य कार्बनिकपदार्थान्, नाइट्रोजनं, फास्फोरसम् इत्यादीन् प्रदूषकान् दूरीकर्तुं शक्नोति, येन उपचारितजलस्य गुणवत्ता राष्ट्रियनिर्वाहमानकान् अथवा उच्चतरपुनर्प्रयोगमानकान् अपि पूरयितुं शक्नोति एतेन न केवलं जलपर्यावरणस्य रक्षणं भवति, अपितु जलसम्पदां पुनःप्रयोगस्य सम्भावना अपि प्राप्यते ।
विभिन्नेषु अनुप्रयोगपरिदृश्येषु एकीकृतं मलजलशुद्धिकरणसाधनं महत्त्वपूर्णां भूमिकां निर्वहति । ग्रामीणक्षेत्रेषु विकेन्द्रीकृतमलजलनिर्वाहस्य समस्यायाः समाधानार्थं प्रभावी मार्गः प्रददाति । ग्रामीण घरेलुमलजलस्य प्रायः केन्द्रीकृतशुद्धिकरणसुविधानां अभावः भवति, तथा च स्थले एव उपचारं मानकनिर्वाहं च प्राप्तुं ग्रामस्य आकारस्य जनसंख्यायाः च अनुसारं एकीकृतसाधनं लचीलतया विन्यस्तुं शक्यते
औद्योगिकनिकुञ्जेषु एकीकृताः मलजलशुद्धिकरणसाधनाः उद्यमानाम् औद्योगिकअपशिष्टजलशुद्धिकरणस्य आवश्यकतां पूरयितुं शक्नुवन्ति । औद्योगिकनिकुञ्जे बहवः कम्पनयः सन्ति तथा च अपशिष्टजलस्य रचना जटिला भवति एकीकृतसाधनं विभिन्नप्रकारस्य औद्योगिकअपशिष्टजलस्य कृते अनुकूलितं कर्तुं शक्यते येन अपशिष्टजलस्य निर्वहनं मानकपर्यन्तं भवति तथा च परितः पर्यावरणं प्रति प्रदूषणं न भवति
पर्यटनस्थलेषु एकीकृतमलजलशुद्धिकरणसाधनैः पर्यटकैः उत्पद्यमानस्य घरेलुमलजलस्य समस्यायाः समाधानं कर्तुं शक्यते, यत्र दृश्यस्थलस्य दृश्यस्य क्षतिः न भवति एकीकृतसाधनानाम् गोपनं सौन्दर्यशास्त्रं च दर्शनीयस्थलेषु प्रायः पर्यावरणीयगुणवत्तायाः उच्चा आवश्यकता भवति
परन्तु एकीकृतमलजलशुद्धिकरणसाधनानाम् अपि प्रचारस्य अनुप्रयोगस्य च समये केषाञ्चन आव्हानानां सामना भवति । प्रौद्योगिक्याः दृष्ट्या यद्यपि एकीकृतसाधनानाम् उपचारप्रौद्योगिक्याः निरन्तरं सुधारः भवति तथापि अद्यापि केचन तान्त्रिक-अटङ्काः सन्ति, यथा कतिपयानां विशेषप्रदूषकाणां निष्कासनप्रभावः, येषां सुधारः आवश्यकः अस्ति
व्ययस्य दृष्ट्या यद्यपि एकीकृतसाधनानाम् आरम्भिकनिवेशः तुल्यकालिकरूपेण न्यूनः भवति तथापि केषुचित् आर्थिकदृष्ट्या अविकसितक्षेत्रेषु तस्य क्रयणं, संचालनं, अनुरक्षणं च व्ययः अद्यापि अधिकः अस्ति, येन तस्य व्यापकप्रयोगः सीमितः भवति
प्रबन्धनस्य दृष्ट्या एकीकृतमलजलशुद्धिकरणसाधनानाम् विकीर्णवितरणस्य कारणात् पश्चात् संचालने, प्रबन्धने, परिपालने च कतिपयानि कष्टानि आनयति उपकरणस्य सामान्यसञ्चालनं प्रसंस्करणप्रभावं च सुनिश्चित्य प्रभावी पर्यवेक्षणतन्त्रं कथं स्थापयितव्यम् इति एकः विषयः यस्य तत्कालं समाधानस्य आवश्यकता वर्तते।
एकीकृतमलजलशुद्धिकरणसाधनानाम् अग्रे विकासाय अनुप्रयोगाय च उपायानां श्रृङ्खला करणीयम् अस्ति । प्रथमं प्रौद्योगिकीसंशोधनविकासयोः निवेशं वर्धयन्तु, उपकरणानां उपचारप्रक्रियायाः कार्यप्रदर्शनस्य च निरन्तरं अनुकूलनं कुर्वन्तु, विविधप्रदूषकाणां दूरीकरणस्य क्षमतां च सुधारयन्तु
द्वितीयं, सर्वकारेण प्रासंगिकसमर्थननीतयः प्रवर्तयितव्याः तथा च तेषां उपयोगव्ययस्य न्यूनीकरणाय एकीकृतमलजलशुद्धिकरणसाधनं क्रियन्ते, उपयुञ्जते च, तेभ्यः इकाइभ्यः वित्तीयसहायतां वा करप्रोत्साहनं वा प्रदातव्यम्।
तदतिरिक्तं वयं एकीकृतमलजलशुद्धिकरणसाधनानाम् संचालनं, प्रबन्धनं, अनुरक्षणं च विषये प्रशिक्षणं सुदृढं करिष्यामः, प्रासंगिककर्मचारिणां तकनीकीस्तरस्य प्रबन्धनक्षमतायां च सुधारं करिष्यामः, उपकरणानां दीर्घकालीनस्थिरसञ्चालनं सुनिश्चितं करिष्यामः च।
अन्ते जलसंसाधनसंरक्षणं मलजलशुद्धिकरणं च समाजस्य सर्वेषां क्षेत्राणां ध्यानं वर्धयितुं, एकीकृतमलजलशुद्धिकरणसाधनानाम् प्रचारार्थं अनुप्रयोगाय च उत्तमं सामाजिकवातावरणं निर्मातुं प्रचारं शिक्षां च सुदृढं कर्तव्यम्।
संक्षेपेण, एकीकृतमलजलशुद्धिकरणसाधनानाम्, अभिनवमलजलशुद्धिकरणसमाधानस्य रूपेण, व्यापकविकाससंभावनाः अनुप्रयोगमूल्यं च भवति । विकासप्रक्रियायां सम्मुखीभूतानि आव्हानानि निरन्तरं दूरीकृत्य तस्य लाभाय पूर्णं क्रीडां दत्त्वा जलसम्पदां रक्षणाय, जलपर्यावरणस्य सुधारणे, स्थायिविकासस्य प्रवर्धने च अधिकं योगदानं दास्यति