Shandong Yuanshuilian पर्यावरण अभियांत्रिकी कं, लिमिटेड की आधिकारिक वेबसाइट पर आपका स्वागत है!
अपशिष्टजलशुद्धिकरणसमाधानम्बहुवर्षेभ्यः उद्योगे ध्यानं दत्त्वा नवीनतायाः आग्रहं कुर्वन्तु
राष्ट्रीयपरामर्शहॉटलाइनः : १.13335243056
सम्पर्क करें
Shandong Yuanshuilian पर्यावरण अभियांत्रिकी कं, लि.
मोबाईलः १३३३५२४३०५६
पता: कुइवेन् जिला, वेइफांग शहर, शेडोंग प्रांत
सम्पर्क व्यक्ति : श्री झांग
हरितयात्रायाः पर्यावरणसंरक्षणसुविधानां च परस्परं संयोजनम् : स्थायिनगरविकासस्य अन्वेषणम्

हरितयात्रायाः पर्यावरणसंरक्षणसुविधानां च परस्परं संयोजनम् : स्थायिनगरविकासस्य अन्वेषणम्

समयः २०२४-८-१६

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

घरेलुमलजलशुद्धिकरणसाधनं नगरीयपर्यावरणप्रबन्धने एकः प्रमुखः कडिः अस्ति । मौनरक्षकः इव अस्ति, मौनेन नगरस्य जलपर्यावरणस्य रक्षणं करोति। यथा यथा नगरानां परिमाणं वर्धते, जनसंख्या च वर्धते तथा तथा घरेलुमलजलस्य निर्वहनमपि दिने दिने वर्धमानं भवति कुशलं मलनिकासी-शुद्धिकरण-उपकरणं विना अपरिष्कृत-मल-जलस्य बृहत् परिमाणं प्रत्यक्षतया नद्यः, सरोवर-इत्यादिषु प्राकृतिकजलनिकायेषु निर्वह्यते, येन गम्भीरं जलप्रदूषणं भविष्यति, पारिस्थितिकीसन्तुलनं नष्टं भविष्यति, मानवस्वास्थ्यं च खतरा भविष्यति

सीवेज-शुद्धिकरण-उपकरणैः हानिकारकपदार्थान् प्रदूषकान् च दूरीकर्तुं मलजलं निर्वहनमानकानां पूर्तिं कर्तुं च छाननं, अवसादनं, जैव-अपघटनं च इत्यादीनां सीवेज-प्रक्रियायै जटिल-प्रक्रियाणां प्रौद्योगिकीनां च श्रृङ्खलायाः उपयोगः भवति एतेन न केवलं जलसम्पदां रक्षणं भवति, अपितु नगरस्य स्थायिविकासस्य गारण्टी अपि प्राप्यते ।

हरितयात्रा इव घरेलुमलजलशुद्धिकरणसाधनानाम् विकासः अपि प्रौद्योगिक्याः समर्थनात् अविभाज्यः अस्ति । उन्नत सीवेज-शुद्धिकरण-प्रौद्योगिकीः निरन्तरं उद्भवन्ति, यथा झिल्ली-बायोरिएक्टर् (MBR)-प्रौद्योगिकी, जैविक-सक्रिय-कार्बन-प्रौद्योगिकी इत्यादयः, येन सीवेज-शुद्धिकरणस्य दक्षतायां गुणवत्तायां च महती उन्नतिः अभवत् तस्मिन् एव काले बुद्धिमान् निगरानीयप्रबन्धनव्यवस्थाः अपि मलजलशुद्धिकरणप्रक्रियाम् अधिकसटीकं कार्यकुशलतां च कुर्वन्ति ।

आर्थिकस्तरस्य घरेलुमलजलशुद्धिकरणसाधनानाम् निवेशस्य संचालनस्य च नगरविकासे अपि महत्त्वपूर्णः प्रभावः भवति । मलजलशुद्धिकरणसुविधानां निर्माणे, परिपालने च महतीं पूंजीनिवेशस्य आवश्यकता भवति, येन नगरस्य परिचालनव्ययः किञ्चित्पर्यन्तं वर्धते परन्तु दीर्घकालं यावत् उत्तमं जलवातावरणं यत् आर्थिकं सामाजिकं च लाभं प्राप्नोति तत् अप्रमेयम् अस्ति । एतत् अधिकं निवेशं प्रतिभां च आकर्षयितुं नगरस्य समृद्धिं विकासं च प्रवर्धयितुं शक्नोति ।

सामाजिकदृष्ट्या घरेलुमलजलशुद्धिकरणसाधनानाम् अस्तित्वं प्रभावीसञ्चालनं च सामाजिकदायित्वं उत्तरदायित्वं च प्रतिबिम्बयति । एतत् पर्यावरणसंरक्षणार्थं जनानां साधारणं इच्छां प्रयत्नञ्च प्रतिबिम्बयति तथा च सामाजिकसभ्यतायाः प्रगतेः च महत्त्वपूर्णं प्रतीकम् अस्ति ।

"युवाः केन्द्रीयअक्षः च" 3510 बीजिंगयुवानां हरितयात्राप्रचारं अभ्यासक्रियाकलापं च पश्चात् दृष्ट्वा, तस्य वकालतम् कृताः हरितयात्राविधयः वास्तवतः नगरीयपर्यावरणप्रदूषणस्य न्यूनीकरणे योगदानं ददति। हरितयात्रा ऊर्जायाः उपभोगं वाहनस्य निष्कासन उत्सर्जनं च न्यूनीकर्तुं शक्नोति, तस्मात् जलपर्यावरणे परोक्षरूपेण दबावः न्यूनीकरोति ।

संक्षेपेण वक्तुं शक्यते यत् घरेलुमलजलशुद्धिकरणसाधनं हरितयात्रा च स्थायिनगरविकासस्य महत्त्वपूर्णघटकाः सन्ति । ते परस्परं सम्बद्धाः सन्ति, परस्परं प्रचारयन्ति च, मिलित्वा ते अस्माकं कृते उत्तमं जीवनवातावरणं निर्मान्ति । अस्माकं प्रत्येकं पर्यावरणसंरक्षणकार्येषु सक्रियरूपेण भागं गृह्णीयात् तथा च सुन्दरगृहनिर्माणे स्वभागं योगदानं दातव्यम्।

ऑनलाइन ग्राहक सेवा
सम्पर्क जानकारी

हॉटलाइन

13335243056

कार्यसमय

सोमवासरतः रविवासरपर्यन्तं

QR कोड
अस्तितन्तुःअतिथिवस्त्राणि