Shandong Yuanshuilian पर्यावरण अभियांत्रिकी कं, लिमिटेड की आधिकारिक वेबसाइट पर आपका स्वागत है!
अपशिष्टजलशुद्धिकरणसमाधानम्बहुवर्षेभ्यः उद्योगे ध्यानं दत्त्वा नवीनतायाः आग्रहं कुर्वन्तु
राष्ट्रीयपरामर्शहॉटलाइनः : १.13335243056
सम्पर्क करें
Shandong Yuanshuilian पर्यावरण अभियांत्रिकी कं, लि.
मोबाईलः १३३३५२४३०५६
पता: कुइवेन् जिला, वेइफांग शहर, शेडोंग प्रांत
सम्पर्क व्यक्ति : श्री झांग
पर्यावरणसंरक्षणस्य विषये एकः नूतनः दृष्टिकोणः : अपशिष्टजलशुद्धिकरणात् नगरविकासे परिवर्तनपर्यन्तं

पर्यावरणसंरक्षणस्य विषये एकः नूतनः दृष्टिकोणः : अपशिष्टजलशुद्धिकरणात् नगरविकासे परिवर्तनपर्यन्तं

समयः २०२४-८-१६

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नगरीकरणस्य त्वरणेन सह नगरेषु उत्पद्यमानस्य घरेलु-अपशिष्टजलस्य परिमाणं निरन्तरं वर्धते । पारम्परिकाः अपशिष्टजलशुद्धिकरणपद्धतयः अधुना माङ्गं पूरयितुं न शक्नुवन्ति अतः कुशलाः उन्नताः च घरेलुमलजलशुद्धिकरणसाधनाः उद्भूताः । एतेषु उपकरणेषु अपशिष्टजलात् प्रदूषकान् अधिकप्रभावितेण दूरीकर्तुं, निर्वहनमानकानां पूर्तिं कर्तुं च अभिनवप्रौद्योगिकीनां प्रक्रियाणां च श्रृङ्खलायाः उपयोगः भवति

घरेलुमलजलशुद्धिकरणसाधनानाम् कार्यसिद्धान्ते प्रायः भौतिकरासायनिकजैविकशुद्धीकरणपद्धतयः सन्ति । भौतिक उपचारः मुख्यतया अवक्षेपणेन, छाननेन इत्यादिना अपशिष्टजलस्य बृहत्कणानां अशुद्धीनां निष्कासनं करोति ।

यथा, झिल्ली बायोरिएक्टर (MBR) प्रौद्योगिकी उन्नत घरेलुमलजलशुद्धिकरणप्रौद्योगिकी अस्ति । एतत् झिल्लीपृथक्करणप्रौद्योगिक्याः जैविकशुद्धिप्रौद्योगिक्या सह संयोजयति, यत् मलजलस्य कार्बनिकपदार्थान्, नाइट्रोजनं, फास्फोरसम् इत्यादीन् प्रदूषकान् प्रभावीरूपेण दूरीकर्तुं शक्नोति, अस्य लघुपदचिह्नस्य, उत्तमस्य अपवाहस्य गुणवत्तायाः च लाभाः सन्ति

तदतिरिक्तं घरेलुमलजलशुद्धिकरणसाधनानाम् अपि बहवः लाभाः सन्ति । प्रथमं, ते मलजलात् पर्यावरणप्रदूषणं प्रभावीरूपेण न्यूनीकर्तुं जलसम्पदां रक्षणं च कर्तुं शक्नुवन्ति । द्वितीयं, जलसम्पदां पुनःप्रयोगं साक्षात्कृत्य, उपचारितजलस्य उपयोगः सिञ्चन, परिदृश्यजल इत्यादिषु अपानीयप्रयोजनेषु कर्तुं शक्यते अपि च, एतेषां यन्त्राणां स्वचालनस्य उच्चस्तरः भवति, तेषां संचालनं, परिपालनं च तुल्यकालिकरूपेण सरलं भवति, येन श्रमव्ययः न्यूनीकरोति ।

परन्तु घरेलुमलजलशुद्धिकरणसाधनानाम् अपि व्यावहारिकप्रयोगे काश्चन आव्हानाः सन्ति । यथा, उपकरणेषु प्रारम्भिकनिवेशः तुल्यकालिकरूपेण बृहत् भवति, येन केषाञ्चन आर्थिकदृष्ट्या अविकसितक्षेत्राणां कृते आर्थिकदबावः भवितुम् अर्हति । तदतिरिक्तं उपकरणानां संचालनाय, अनुरक्षणाय च व्यावसायिकानां तकनीकीकर्मचारिणां च आवश्यकता भवति यदि तदनुरूपप्रतिभासमर्थनस्य अभावः भवति तर्हि उपकरणस्य सामान्यसञ्चालनस्य प्रसंस्करणस्य च प्रभावः प्रभावितः भवितुम् अर्हति

घरेलुमलजलशुद्धिकरणसाधनानाम् व्यापकप्रयोगं प्रवर्तयितुं सर्वकारस्य, उद्यमानाम्, समाजस्य च मिलित्वा कार्यं कर्तुं आवश्यकता वर्तते। सीवेज-शुद्धिकरण-सुविधानां निर्माणार्थं निवेशं समर्थनं च वर्धयितुं सर्वकारः प्रासंगिकनीतिः प्रवर्तयितुं शक्नोति, उद्यमानाम् प्रौद्योगिकी-नवीनीकरणं निरन्तरं करणीयम्, उपकरण-व्ययस्य न्यूनीकरणं, तथा च, तत्सह-उपचार-दक्षतायां सुधारः करणीयः, तेषां पर्यावरण-संरक्षण-प्रचारः अपि सुदृढः करणीयः education to improve the public’s environmental awareness and make more बहवः जनाः अपशिष्टजलशुद्धिकरणकार्यस्य विषये ध्यानं ददति, समर्थनं च ददति।

संक्षेपेण, पर्यावरणस्य रक्षणाय, संसाधनानाम् रक्षणाय च घरेलुमलजलशुद्धिकरणसाधनानाम् महती भूमिका भवति । अस्माभिः तस्य महत्त्वं पूर्णतया अवगन्तुं, विस्तृतक्षेत्रेषु तस्य अनुप्रयोगं प्रवर्तयितुं सक्रियरूपेण उपायाः करणीयाः, स्थायिविकासलक्ष्याणां साकारीकरणे च योगदानं दातव्यम् |.

ऑनलाइन ग्राहक सेवा
सम्पर्क जानकारी

हॉटलाइन

13335243056

कार्यसमय

सोमवासरतः रविवासरपर्यन्तं

QR कोड
अस्तितन्तुःअतिथिवस्त्राणि