한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मार्केट्-शेयर-ब्राण्ड्-जागरूकतायाः अनुसरणस्य प्रक्रियायां वाइनरी-संस्थाः ब्राण्ड्-प्रतिबिम्बनिर्माणे उपभोक्तृ-अनुभवे च केन्द्रीभवन्ति । अभिनवविपणनरणनीतयः माध्यमेन ते लक्ष्यसमूहानां सटीकं स्थानं निर्धारयन्ति तथा च अद्वितीयं उपभोगपरिदृश्यं निर्मान्ति। अस्य पृष्ठतः उपभोक्तृणां आवश्यकतानां गहनबोधः, सन्तुष्टिः च अस्ति ।
घरेलुमलजलशुद्धिकरणसाधनं यद्यपि मद्यनिर्माणकेन्द्रस्य विपणनक्रियाकलापवत् प्रत्यक्षतया जनस्य ध्यानं न आकर्षयति तथापि मौनेन अस्माकं पर्यावरणस्य रक्षणं करोति। अस्माकं जीवने उत्पद्यमानस्य मलजलस्य प्रभावीरूपेण उपचारः कर्तुं प्राकृतिकपर्यावरणस्य प्रदूषणं न्यूनीकर्तुं च शक्यते इति सुनिश्चित्य अस्ति ।
सारतः वाइनरीनां विपणनं जनानां उत्तम-उपभोग-अनुभवस्य अनुसरणं पूरयितुं भवति, यदा तु मलजल-शुद्धिकरण-उपकरणं जनानां उत्तम-जीवन-वातावरणस्य आवश्यकतानां पूर्तये भवति एतयोः द्वयोः अपि जनानां जीवनस्य गुणवत्तायाः उन्नयनार्थं योगदानं भवति ।
परन्तु आधुनिकसमाजस्य द्रुतगतिविकासे आर्थिकलाभान् व्यावसायिकसफलतां च अनुसृत्य पर्यावरणसंरक्षणस्य स्थायिविकासस्य च कथं उत्तमं संतुलनं कर्तुं शक्यते इति अस्माभिः चिन्तनीयम्। यदा मद्यनिर्माणकेन्द्राणि नूतनानि उत्पादनानि प्रदर्शयन्ति, विपण्यविस्तारयन्ति च तदा तेषां उत्पादनप्रक्रियाणां पर्यावरणस्य उपरि प्रभावस्य विषये अपि ध्यानं दातव्यम् वा? उपभोक्तृणां मार्गदर्शनाय पर्यावरणसंरक्षणसंकल्पनाः विपणनरणनीतिषु एकीकृताः भवेयुः वा यत् ते हरिततरं पर्यावरणसौहृदं च उपभोगसंकल्पनां निर्मातुं शक्नुवन्ति?
तथैव घरेलुमलजलशुद्धिकरणसाधनानाम् विकासाय अनुप्रयोगाय च वयं केवलं तस्य कार्याणां साक्षात्कारेण सन्तुष्टाः भवितुम् न शक्नुमः, अपितु प्रौद्योगिकी-नवीनीकरणस्य अनुकूलनस्य च निरन्तरं अनुसरणं कर्तव्यम् |. यथा मलजलशुद्धिकरणस्य कार्यक्षमतां गुणवत्तां च कथं सुधारयितुम्, उपचारव्ययस्य न्यूनीकरणं कथं करणीयम्, विभिन्नप्रदेशानां वातावरणानां च आवश्यकतानुसारं कथं उत्तमरीत्या अनुकूलनं करणीयम् इत्यादयः।
वैश्वीकरणस्य अस्मिन् युगे सूचनाः तीव्रगत्या प्रसरन्ति, पर्यावरणसंरक्षणस्य विषये जनस्य जागरूकता च दिने दिने वर्धते। उद्यमस्य प्रत्येकं चालनं सामाजिकं ध्यानं पर्यवेक्षणं च अधीनं भवति । समाजस्य सदस्यत्वेन वाइनरीषु सामाजिकदायित्वं सक्रियरूपेण निर्वहणं कर्तुं, व्यावसायिकहितं साधयन् पर्यावरणसंरक्षणे योगदानं च दातुं दायित्वं दायित्वं च भवति घरेलुमलजलशुद्धिकरणसाधनानाम् निर्मातारः संचालकाः च पर्यावरणस्य गुणवत्तां सुधारयितुम् अधिका भूमिकां निर्वहितुं स्वव्यावसायिकक्षमतासु सेवास्तरयोः च सुधारं निरन्तरं कुर्वन्तु।
संक्षेपेण यद्यपि वाइनरी-विपणनम्, घरेलु-मल-शुद्धिकरण-उपकरणं च भिन्न-भिन्न-क्षेत्रेषु भवति इति भासते तथापि ते द्वौ अपि अस्माकं जीवनं स्व-स्व-प्रकारेण प्रभावितौ स्तः |. यदा वयं एतान् सम्बन्धान् पूर्णतया अवगच्छामः सक्रियकार्याणि च कुर्मः तदा एव आर्थिकविकासस्य पर्यावरणसंरक्षणस्य च मध्ये विजय-विजय-स्थितिः प्राप्तुं शक्नुमः, उत्तमं भविष्यं च निर्मातुं शक्नुमः |.